Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कृषिकर्मणि ॥ ९७ ॥ इत्यादिदेशनां श्रुत्वा गुरोस्तस्य प्रजागुरुः । तदा सम्यक्त्वसंयुक्तां प्रपेदे द्वादशव्रतीम् ॥ ९८ ॥ त्रिर्जिनेंद्राचनापूर्त, श्राद्धधर्मसुरद्रुमम् । आरोपयत्कुमारोऽपि, निजे हृदि गुरोर्गिरा ॥ ९९ ॥
ततो गुरून्नमस्कृत्य, राजाऽगानिजमंदिरम् । पुरंदरकुमारेण, समं सद्धर्मवासितः ॥ १०० ॥ समुद्रदत्तनामागादन्यदा नगरात्ततः । श्रेष्ठी वाराणसी पुर्या, वाणिज्यायाऽऽताग्रणीः || १ || एकदा श्रेष्ठिना तेन, नृपस्याग्रे सविस्मयम् । पुरंदरकुमारस्य, वृत्तांतो निखिलोकथि ॥ २ ॥ ततो विजयसेनोवपतिः प्रणयपूरितः । जनं लेखसखं मैषीत् पुत्रानयनहेतवे || ३ || कुमारोऽपि पितुर्ज्ञात्वा लेखार्थे प्रेमपूरितम् । शूरोवपतिमापृच्छय, स्वस्थात्मा दयितासखः ॥ ४ ॥ त्रैलोक्यस्वामिनीविद्यामभावात्खेचरैर्वृतः । दिव्यं विमानमारुह्य, नमस्यंस्तीर्थ संततिम् ॥ ५ ॥ वाराणसी पुरं प्राप्य पितुः पादौ नमोऽकरोत् । कुलीना ऋद्धिमंतोऽपि न त्यजति विनीतताम् ॥ ६ ॥ त्रिभिर्विशेषकम् । यतः - 'साली भरेण तोरण जलहरा फलभरेण तरुसिहरा । विणयेण य सप्पुरिसा नर्मति न हु कस्सवि भयेण ॥ ७ ॥ निवेश्य स्वपदे राजा तं क्रमानिर्मितोत्सवम् । मलयप्रभसूरीणां, पार्श्वे शिश्राय संयमम् ॥ ८ ॥ अथ विद्यानुभावेन, पुरंदरनरेश्वरः । राजाधिराजपदवीमाससाद महोदयाम् ॥ १ ॥ प्रतिग्रामं प्रतिपुरं स पृथिवीममंडयत् । प्रासादैः पूरिताहादैर्जिनेंद्र प्रतिमाद्भतैः ॥ १० ॥ श्रीसंघानववात्सल्यं, प्रत्यहं स नृपो व्यधात् । परोपकारैः सर्वेषां समाधिं च पदे पदे ॥ ११ ॥ आगच्छंती क्रमाद्वीक्ष्य, जरां तेजोऽपहारिणीम् । पुरंदरनराधशः, संवेगरसपूरितः ॥ १२ ॥
१ शाली भरेण तोयेन जलधराः फलभरेण तरुशिखराणि । विनयेन च सत्पुरुषा नमन्ति नैव कस्यापि भयेन ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
॥७६॥
www.jainelibrary.org

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196