Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
समवासार्षीत केवलज्ञानभानुमान, ।। ८४ ॥ तमानतुं समायासीन , रत्नचूडो नृपाग्रणीः । विद्वद्भिस्तैः समं श्रीमान् , पौरश्रेणीसमन्वितः ॥ ८५ ॥
मुरैर्विनिर्मिते हैमकमले विमलमभे । आसीनः स मुनिधर्म, पुरस्तेषां न्यवेदयत् ॥ ८६ ॥ लक्ष्मी रूपं श्रुतं शील, विवेको विनयः शमः । औदार्य नाप्यते चाल्पपुण्यरित्यङ्गताष्टकम् ॥ ८७ ॥ यो धीमान् कुलजः क्षमी विनयवान् सत्यत्रतः शीलवान् , रूपैश्वर्ययुतो दयालुहृदयः श्रीमान् शुचिः सत्रपः । सद्भोगी गुरुदेवभक्तिकलितो दाता कृतज्ञ; कृती, सौजन्यस्य गृहं नृजन्म सफल तस्येह चामुत्र च ॥ ८८ ॥ इत्यादिदेशनापांते, गुरुः पृष्टो महीभुजा । जिनेंद्रः पाकृत स्वामिनागमो निर्ममे कुतः ॥ ८९ ॥ उवाच केवलज्ञानी, सुखोच्चारार्थमगिनाम् । संत्यद्धमागधीभाषारूपाः श्रीअर्हतो गिरः ॥ ९० ॥ यतः
बालस्त्रीमंदमूर्खाणां, तृगां २ चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञः, सिद्धांतः प्राकृतः कृतः ॥ ९१ ॥ अनंतार्थ वचः सर्व, जिनेंद्रागमसंगतम् । अगोचरं सदा पुंसां, मिथ्यात्वांधितचेतसाम् ॥ ९२ ॥ नो पात्रं परपाहतोऽस्ति सुकृतं नान्यजिनेंदार्चनादौचित्याचरणादुणोऽस्ति. परमो बंधुन धर्मात्परः । नान्यः कर्मरिपो रिपुस्त्रिभुवने
१ चारित्रशब्देन चारित्रशुद्धिाह्या, तथा चात्तचारित्राणां तस्वाध्येयः सिद्धान्त इति फलितोऽर्थ; स्वरूपविशेषणं चेद, अन्यथा प्राप्तचारित्रशुद्धीनां यथाश्रुनाथत्वं च प्राप्तचारित्राणां न योग्यता स्यात् सिद्धान्तपाठस्य, चारित्रं चात्र देशसान्यतमविरतिरूपं आवश्यकादीनामगोपांगादीनां प्राकृतत्वात् , योग्यता चागमाक्त्य नुसारिण्यय न स्वकल्पिता ।
11८७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196