Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२० तीर्थ पदे मेरु
प्रकथा
त्रिभिर्विशेष ॥ तपोऽतिदुष्करं तेषामित्यग्रहपूर्वकम् । द्विमासी कुर्वतां जाता, गतार्जिमनसां ततः ॥ ८६ ॥ क्षयोपशमतस्तेषामंतरायस्य कर्मणः । आलानस्तंभमुन्मूल्य, राजहस्ती मदोदुरः ॥ ८७ ॥ विशालस्थालमादाय, स्थूलमोदकपूरितम् । पश्यत्सु पौरलोकेषु, स्तोकेतरशुभोदयात् ।। ८८ ॥ददौ दयालुहृदयो, भिक्षा दक्षाग्रणीस्तदा । तरवोऽपि प्रयच्छंति, यत्फलं मुकृतोदयात् ॥ ८९ ॥ त्रिभिर्विशेषकम् । पंचाचर्य सुरैश्चक्रे, तत्रानंदवशंवदैः । पदे पदे स्फुरद्रत्नश्रेणि ष्ट्या मनोहरम् ॥ ९० ॥ मिथ्यादृशोऽपि केऽप्यापुर्बोधिरत्नं सुदुर्लभम् । अहन्मतोन्नतिश्चासीत्तत्र सर्वातिशायिनी ॥११॥ ततस्ते मथुरामापुजतो विधिवत्क्रमात् । तत्र हेमध्वजो राजा, प्रशास्ति निखिलाःप्रजाः॥९२॥ स बौद्धमतरक्तात्मा, नाहतं मन्यते मतम् । तदाक्षिण्याजनाः सर्वे , प्रायः सौगतदृष्टयः॥९३॥ न ते यच्छति साधूनामनपानानि कर्दिचित् । गुणेष्वसूर्या कुर्वाणा, जल्पत्येवं मुनीन् प्रति ॥ ९४ ॥ सौगता गुरवोऽस्माकं, गरीयोमाहमाद्भुताः । भिक्षां दद्मस्ततो नैव, जैनानामनगारिणाम् ॥ ९५ ।। ज्ञात्वैतद् गुरुभिर्विद्यामभावात्स्तंभितास्तदा । सौगताः पदमप्येकं, वक्तुं गंतुं न च क्षमाः ॥ ९६ ।। तत्परिता नरेंद्रस्य, चतुरंगचमूः पुनः । आगच्छंती गुरून् इंतुं, स्तंभिता त्रिदशोत्तमैः ।। ९७ ॥ नभोवाणी तदेत्यासीद्यदि वो जीवितस्पृहा । तदानीं सद्गुरोरस्य, भजध्वं पदपंकजम् ॥ ९८ ॥ ततोऽजनि महीपालः, श्रावकः सौगनैः समम् । समग्रोगिकृपारूपं , प्राप्य धर्म शिवायहम् ॥ ९९ ॥ मुनीनामनपानादिप्राप्तिरासीद् गृहे गृहे । शासनस्योन्नतिस्तस्मिन् , पुरेऽभूत्सर्वतोमुखी ॥ १००॥ प्रापन्मेरुपभमूरिहस्तिनागपुरं ततः । तत्र हैमं नमःपद्म, त्रिदशैर्विदधे महत् ।।१॥ निविष्टोऽसौ ततस्तत्र, साधुश्रेणिसमन्वितः । धर्म दिदेश पौरेभ्यः, सुधासोदरया गिरा ॥ २॥ तदाकार्य पतिः पृथ्व्या,
॥९२॥
Jain Education International
For Private Personal use only
www.jainelibrary.org

Page Navigation
1 ... 189 190 191 192 193 194 195 196