Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२० तिर्थ
पदे मेरु
प्रभ कथा
स्वस्य, पट्टेऽभूत्कटभः । यद्देशना समाजेऽभूद्वस्तुपालः सभापतिः ॥ ६ ॥ तच्छिष्याः क्षितिविख्याता, विद्यानंदमुनीश्वराः । जायं जगत्पूज्या, ज्यायोज्ञानक्रियागुणैः ॥ ६ ॥ तत्पट्टोदय भास्वानासीनःसीमतेजसां राशिः । श्रीधर्मघेोषगणभृत् सच्चक्रानंदिगुणविभवः ॥ ७ ॥ ततश्च - श्रीसोमप्रभ इत्यासीत्सूरिः सीमा महात्मनाम् । व्यधाद्वौतमवद्वस्शासनं यो युगोतमः ॥ ८ ॥ ततः शतक्रतुस्तुत्यः, श्रीसोमतिलकाहयः । सूरिभूरिया जज्ञे, विज्ञेषु प्रथितो धुरि ॥ ९ ॥ श्रीदेवसुंदरगुरुर्गरिमांबुगाशर्वित्रासितारिरभवद्भुवनातिशायी । तत्पट्टपंकजरविः पविपाणितेजा, भूजानिवंदितपदः शिवमार्गदर्शी ॥ १० ॥ सुरियुगोत्तमसमोऽजाने तस्य पट्टे, श्रीसोमसुंदरगुरुर्गुरुभाग्यशाली । यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं, सर्वागिचंगिमगुणैस्तुलयंति संतः ॥ ११ ॥ तच्छिष्यः प्रथमः समर्थमहिमा वैविद्यगोष्ठीगुरुः सूरिः श्रीमुनिसुंदरः सुरगुरुख्यातिः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभाशाली श्रीजयचंद्र इत्यभिधया सर्वत्र लब्धादयः ॥ १२ ॥ यो विश्वाद्भुतब्धिभिः सुमनसामाश्चर्यकृद्भिः कलौ सोभाग्यांबुधिराससाद पदवीं श्रीगौतमस्वामिनः । स श्रीमद्गुरुसोंपसुंदरपदांभोजाकराहपतिर्जीयात् श्रीजयचंद्रसूरिश्वनौ सूरीश्वरग्रामणीः ॥ १३ ॥ विंशतिस्थानकाचारविचारामृत संग्रहः । गच्छेश श्रीजय चंद्रसूरिशिष्येण निर्मितः ॥ १४ ॥ बीरमाख्यपुरे रम्ये, युग्मव्यों में दुपंचभिः [ १५०२ ] 1 प्रमिते वत्सरे हर्षाज्जिनहर्षेण साधुना ।। १५ ।। ग्रंथस्यास्य पवित्रस्य, वाचनश्रवणादिभिः । लभते प्राणिनः प्रौढां, श्रीजिनेश्वरसंपदम् ।। १६ ।। ग्रंथोऽष्टाविंशतिशतानुमितः सर्वसंख्यया । जीयादयं बुधश्रेणीवाच्यमानो निरंतरम् ॥ १७ ॥ यस्मिन् दृक्पथपागेतऽपि सहसा नश्यति विश्वात्तयो, केमे सर्वजनातिशायिविभवा येनोपमा गौतमी । जीयात् श्रीगुरुसोमसुंदरप
Jain Education International
For Private & Personal Use Only
॥ ९४ ॥
www.jainelibrary.org

Page Navigation
1 ... 193 194 195 196