Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२० तीर्थ पदे मेरु प्रकथा
यतमतिगुणं वांछता मोक्षसौख्यम् ॥ ५३ ॥ स सर्वदेशभेदाभ्यां, द्विविधोऽभिदधे जिनैः । आगारिणां भवेदायो, द्वितीयस्त्वनगारिणाम् ॥ ५४ ॥ श्रुत्वेति देशनां तेषां, प्रबुद्धः पृथिवीपतिः । अग्रहीदाहतं धर्म, द्वादशवतभूषितम् ॥५५॥ बोधिबीजपरोहकहमिथ्यादृशामपि । जिनेंद्रशासनस्योचैरासीद्विश्वे प्रभावना ॥ ५६ ॥ स मूरिः समवासात् , ततो वेलापुरे पुरे । प्रबोधयन् प्रतिग्राम, भव्यजंतूननेकशः ॥ ५७ ।। उपदेशैः सुधादेश्यैस्तत्र संतोष्य सूरिराट् । लक्ष्मीदेवीं व्यधाच्छुद्धसम्यग्दर्शननिर्मलाम् ॥ ५८ ॥ रत्नवृष्टिस्तदा चक्रे, पुरस्तस्य मुनीशितुः । सर्वज्ञशासनौनत्यहेतवे प्रीतया तया ॥ ५९ ॥ श्रियाऽर्पितैस्तदा रत्नैः, श्राद्धश्रेणिगृहावली । सत्यं रत्नवतीनाम, बभार बत सर्वतः ॥ ६० ॥ श्रुत्वाऽरिदमनो भूमान् , तत्पभावमहोदयम् । तत्रागत्य नमश्चक्रे, तं गुरुं गुरुभावतः ॥ ६१ ॥ गुरुणा देशना चक्रे, पुरस्तस्य सुधारवा । हेमां भोजे श्रिया दत्ते, निवश्याद्भुनसारेभे ॥ ६२ ॥ यथा-श्रद्धांभोजनिताऽत्र चित्तविपिने सम्यक्त्वमूला व्रतश्रेणीकंदलिताऽन्विता समरसोल्लासेन पूर्णीतरा । लोकाचारवहिस्त्वचा सह बुधैः पत्रादि हत्वाऽऽदिमैर्भुक्ता धर्ममयीचयष्टिरसुको संसारतापच्छिदे ॥ ६३ ।। इत्यास्वाद्य गुरोधर्मदेशनाममृतोपमाम् । राजा सदर्शनोपेतामाददे द्वादशवतीम् ॥ ६४ ॥ तस्मिन् कवीश्वरश्रेणी, प्रमाणनयतत्त्ववित् । दृष्टिवादप्रकाशेन , स गुरुः प्रत्यबोधयत् ।। ६५ ।। ततो. ऽतिमहती जैनमतस्यासीत्पभावना । मेरुपभमुनींद्रस्य, सपं सौंदयसंपदा ॥ ६६ ॥ महिमाब्धिस्ततः मूरिः, प्रतिष्ठानपुरे पुरे । आयासीत्साधुभिः साक, व्रजन्नागमरीतितः ॥ ६७॥ महाकावतया ख्यातिस्तत्रासीनगरेऽखिले । गुणिनो मुनिराजस्य, चित्रपात्रं मनस्विनाम् ॥ ६८ ॥ निर्मलवजनामाथ, तत्र वादीश्वराग्रणीः । अवादीन्नृपति विद्याखवंग
॥९१॥
Jan Education Intemanon
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196