Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पदे मेरु
प्रभकथा
जीवितं मयका लेभे, जीवानां वल्लभावधिः । तदानृण्यमहं कर्तु, नालं वो विश्वतायिनाम् ॥ २२॥ गुरुराख्यन्महाभाग !, तदानृण्यं भवेत्तव | विधत्से त्वं यदा धर्म, शुद्धं सदर्शनान्वितम् ॥ २३॥ यः प्राप्य सम्यग् जिनधर्ममार्ग, प्रभावयत्यदभुतपुण्यकार्यैः । असौ कृतज्ञः सुकृतांगभाजां, वात्सल्यमुच्चैर्विदधेऽखिलानाम् ॥ २४ ॥ यतः-धर्मादधिगतैश्वर्यः, सेवते धर्ममेव यः । सत्यं शुभायतिर्भावी, स कृतज्ञशिरोमणिः ॥ २५ ॥ द्विविधस्यापि धर्मस्य, ततो निति- दायिनः। पृच्छन् स्वरूपं श्री मेरुपभस्तत्रैव तस्थिवान् ॥२६ ॥ अथारिदपनो राजा, रुजाक्रांततनुः सुतम् । तत्रस्थं तं समाहूय, सत्याभिज्ञानपूर्वकम् ॥ २७ ॥
मातुमनःप्रयोदाय, महासेनाय दीयताम् । राज्यं तत्सेवकोऽस्मीति, वदंतमपि निर्निभम् ॥ २८ ॥ तं कृतोत्सवसंभारमभिषिच्य पदे निज । यौवराज्ये महासेनपुत्रं तं प्रवरप्रभम् ॥ २९ ॥ समशीलदयादान:, पंचाश्रवनिरोधवान् । स्वजन्म सफलीकृत्य, स्वर्गलोकमशिश्रियत् ॥३०॥ चतुर्भिः कलापकं ॥ मेरुपभमहीजानिः, कुरुराजनृपात्मजाम् । उपयमे मनोहारिरूपां तैलोक्यमुदरीम् ॥३१॥निश्छयौचित्यसौंदर्यवर्यया प्रियया तया । कल्पद्रुः कल्पवल्येव, सर्वतः शुशुभेतराम् ॥ ३२ ॥ अन्यदैश्वर्यसौंदर्यकीला विश्वातिशायिनीम् । आलोक्यासूयया माता, ज्वलंती रत्नमंजरी ॥ ३३ ॥ हेमार्पणवशीभूतमालाकारेण केनचित् । मध्ये कुसुममालाया , निर्मायागम्यमायया ॥ ३४ ॥ विषभावितमभोज, जर्जरेतरसौरभम् । प्राभृतीकारयामास, मेरुपभमहीपतेः ॥ ३५ ॥ विभिर्विशेषकं ॥ तामादाय भुवो भा, स्वसमीपे
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196