Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
। श्रीजिनागमदीपोऽयं, प्रकाशं कुरुतगिनाम् ॥ २३ ॥ यतः- अंधयारे दुरुत्तारे, घोरे संसारसागरे । एसो चेव
महादीबो, लोयालोयविलोअणो २ एसोनाहो अणाहाणं, सवभूआण भावओ। भावबंध इमो चेव, सवमुक्खाण कारणं विंशति
॥ २४ ॥ इत्यादि तद्वचः श्रुत्वा, श्रुतभक्तिमाघस्रवम् । इशानेंद्रस्ततो हृष्टः, प्रादुरासीन्महोदयः ॥ २५ ॥ स्थान
त्रिः परीयाथ राजर्षि, प्रणम्य परमादरात् । बज्री विज्ञपयामास, प्रांजलिमुनिनायकम् ॥ ३६ ॥ निर्णिक्तां त. न्वता तेन, श्रुतस्य बहुमानताम् । साधुना किं फलं लेभ, दुर्लभं भवकोटिभिः ॥ २७ ॥ गुरुः स्माह सुरस्वामिस्तिीयंकृत्पदमद्भुतम् । श्रुतभक्त्यनुभावेन, समासादि महात्मना ॥ २८ ॥ निशम्येति सुरस्वामी, सगुरुं तं मुनि ततः । वंदित्वा स्वपदं प्रापत् , तद्गुणश्रेणिभाविनः ॥ २९ ॥ एकोनविंशमाराध्य, स्थान राजर्षिरात्मचित् । प्राणते त्रिदशो विंशत्युदध्यायुरजायत ॥ ३० ॥ ततश्च्युतो विदेहेऽसौ, प्राप्य तीर्थकरश्रियम् । रजोराजीविमुक्तात्मा, मुक्तिमेष्यति शाश्वतीम् ॥ ३१ ॥ श्रीरत्नचूडावनिपालवृत्तं, श्रुत्वेति सम्यग्श्रुतभक्तिसारम् । एकोनविंशं विधिना विदध्वं, स्थानं निदान जिनराजलक्ष्म्याः ॥ ३२॥ इति श्रीश्रुतभक्तिरूपैकोनविंशतिस्थानकाधिकारे श्रीचंद्रनरेंद्रकथानकं समाप्तम् ।
अथ विंशतिस्थानकाधिकारः-परमपदशाश्वतमुखमाप्त्यवंध्यबोधिबीजरूपसभ्यर्गदशनानध्यरत्ननैमल्यकारिश्रीमदई ॥८९॥ त्रिकालपूजापुरस्सरपंचशकस्तवदेववंदनादिविधितत्परेण श्रमणेन श्रावकेण वा विश्वत्रयपावने श्रीसर्वज्ञशासने निर्मिता
1 अन्धकार दुरुत्तारे घोरे संसारसागर । एष चैव महादीपः । द्वीपः ] लोकालोकावलोकनः ॥ २२ ॥ VI २ एष नाथोऽनाथानां सर्वभूतानां भावतः । भावबन्धुरयमेव सर्वसौख्यानां कारणं ॥ २४ ॥
Jan Education Intemanong
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196