Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ रत्नचूडस्ततो जज्ञे, राजा राजन्यपूजितः । सुमातस्तस्य मंत्री च, राज्यभारधरोऽजनि ॥ ७० ॥ काशीधिपपद सार्थ वाहमूनोर्ददौ नृपः । श्रेष्टिमूनोः पुनः श्रेष्ठिपदवी प्रौढसंपदम् ॥ ७१ ॥ तत्र ते सत्यतानीतगाथार्थाः प्रभुताजुषः । विशति धर्ममेवोत्तम लोके, मेनिरेऽखिलवस्तुषु ॥ ७२ ॥ स्वसंपत्त्सविभागेन, यः परेपकारकः। देवेभ्योऽपि गरीयांसं, तं पुमांसं स्थान जगुर्जनाः ॥ ७३ ॥ इत्यालोच्य स्वयं धीमान् , धर्मज्ञः पृथवीपतिः । संपदं स ददौ शश्वत् , सर्वेषां मुकुतात्मनाम् ॥७४ ॥ युग्मं ॥ रत्नशेखरभूभा, रत्नचूडं निजांगंजम् । श्रुत्वाऽथ प्राप्तसाम्राज्यं, कांचनादिपुरे पुरे ॥७५ ॥ आजूहवत् सुहृद्युक्तं, शिवशर्मपुरोधसा । पितुरादेशमासाघ, सोऽपि तत्राययौ जवात् ॥ ७६ ॥ रत्नचूड ततो न्यस्य, स्वराज्ये रत्नशेखरः । स्वीचक्रे नृपतिश्रंगां, संवेगात्संयमाश्रियम् ॥ ७७ ॥ रत्नचूडनरेंद्रस्य, शूरसीमाहयौ सुतौ । अजायेतां जगत्पूज्यौ, ज्यायोधर्मनयथिया ॥ ७८ ॥ शूरस्य प्रददौ यौवराज्यं तत्र पदे नृपः । कांचनादिपुरे सोम, नृपश्रीदयितं व्यधात् ॥ ७९ ॥ अन्येाः सुधियस्तत्र, संगता नृपसंसदि । मिथ्यादृशो व्यधुः शास्त्रविचार स्थूलमेधसः ॥ ८० ॥ वेद॥८७|| स्मृतिपुरणादिशास्त्राणि निखिलान्याप । श्रूयंते संस्कृतान्येव, श्रेयोऽथ सर्वधीमताम् ॥ ८१ ॥ नानागमान्विता जैनागमाः प्राकृतभाषया । दुर्गमाः संति सर्वेषां, न तत्पाठस्ततः शिवः ॥ ८२ ॥ मिथ्यादृग्निर्मितामेवं, निंदां श्रुत्वा की जिनागमे । किंचिढूनमना मौनी, तस्थौ राजा स तत्ववित् ॥ ८३ ॥ तस्मिन्नवसरे तत्रामरचंद्रमुनिश्वरः । उद्याने Jan Education Intemanong ForPrivate sPersonal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196