Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 178
________________ यः सोमवंशलक्ष्मीमभूषयत् ।। ३८ ॥ वर्द्धमानः क्रमात्मापद्यौवने सहकारवत् । सच्छायतनुसारभ्यप्रीणिताखिलरभूयम् ॥ ३९ ।। मुमतिः मुमतिस्तस्य, सुबुद्धर्मत्रिणः सुतः । श्रीपुंजसार्थवाहस्य, नंदनो मदनस्तथा ॥ ४० ॥ नैगमविशति श्रीधरस्यापि, गजो नामांगजोऽरजाः। अभूवन् सुहृदो देहच्छायावत्सहचारिणः ॥ ४१ ॥ युग्मं ॥ तुल्यांगभोगशूगारा स्तुल्यसौभाग्यसंपदः । न कस्य विस्मयं कुर्युस्ते पुनर्निजलीलया ॥ ४२ ॥ उद्याने तेऽन्यदा मापुनिष्पापस्वांतत्तयः स्थान । समीपे सिंहमूरीणां, विज्ञातजिनशासनाः ॥ ४३ ॥ वरस्य पंचकं दाक्ष्यं, सौंदर्य शतिक पुनः । बुद्धिः साहसिकी पुण्य, शनसाहसिकं विदुः ॥ ४४ ॥ श्रुत्वति श्लोकमस्ताकविस्मयास्तत्परीक्षणे । चलिताः कलितोत्साहा, विदेशं प्रति सत्वरम् ॥ ४५ ॥ त्रिभिर्विशेषकं ॥ चत्वारोऽपि व्रतस्त, मृहृदः सौहृदोज्ज्वलाः । अगृहीतात्मपाथेयाः, प्रथयंतः कथाः पथि ॥ ४६ ॥ नानावनफलाहारैः, सृर्जतः प्राणधारणम् । आयाताः कुत्रचिद् ग्रामेऽभिरामे दशभिर्दिनः ॥ ४७॥ युग्मं ॥ लब्धलक्षे कलादक्ष, जगुस्ते श्रष्टिनंदनं । त्वयाऽत्र भोजनं देयं, निजचातुर्यसंपदा ॥ १८ ॥ मध्यग्राम ततः प्राप्य, श्रेष्ठिसश्चतुराग्रगीः । प्रणम्य श्रीजिनाधीशप्रतिमाश्चैत्यसंस्थिताः ॥ ४९ ॥ जरीयसो महेभ्यस्य, कस्मिश्चित्पर्ववासरे ॥ कस्यचिदणिजो भूयोग्राकाकुलचतसः ॥ ५० ॥ लघुहस्ततया दत्त्वा, साहाय्य छद्मतां रिना । चतुर्णा भोजनं भव्य, पंचद्रम्पव्ययाददौ ॥ ५१ ॥ त्रिभिर्विशेषकं ॥ द्वितीयेऽहनि सार्थे शतनयो विनोदाधः । अनंग भंगमौंदर्यवर्यश्रीरद्भुतद्युतिः ॥ ५२ ॥ ग्रामांतः प्राप्य दुष्पापरूपसौभाग्यसंपदा । विस्मापयन् 8] जनसंवै, तस्थौ वेश्यागृहावनौ ॥ ५३ ।। युग्मं ॥ सोऽनंगसेनया पण्यांगनयाऽथ सगौरवम् । आनीय सरसोंज्य కూతురు Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196