Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ अष्टाददश स्थान के सागर च. न्द्र हेम मालयोः पाणिग्रहणं तत्र भ्रमन्नसौ । सहकारं सदाकारं ददर्श फलितं ततः ॥ २२॥ तच्छायौ मायया यावत्, सागरेन्दुः सुखप्सया । दृष्टिद्वन्द्वात्सवं तावत् कन्यामैक्षिष्ट कञ्चन ॥२३॥ तस्मिन्नवसरे मारविकार भरपीडिता । निक्षिपन्ती गले पाशं, वदन्ती चैवमुच्चकैः ॥२४॥ उद्यानदेवताः सर्वाः, सर्वेऽपि स्वामिनो दिशाम् । शृन्तु साम्प्रतं तथ्यां सावधाना गिरं मम ॥ २५ ॥ भर्ता सागरचन्द्रो मे, पुण्यलावण्यसागरः । न स्थादिह भवे चतद्भूशागानिजमनेि ॥ २६ ॥ चतुर्भिः कलाप | स्वनामश्रवणोद्भू प्रमोदः सकृपयः । ततोऽसौ विस्मितो दध्यौ, कैषा विश्वविमो हिनी ॥ २७॥ तं पाशं तूर्णमुच्छिद्य सुधामधुरया गिरा । प्राह चात्मव भद्रे ! किमर्थं कुरुषे बने ? ॥ २८ ॥ लज्जामानवती तस्थौ यावत्कमललोचना । तावद्विद्याधरः कश्चितन्त्राssगस्य न्यवेदयत् ॥२९॥ एतस्मिन्नमरद्वीपे पुरे सुरवरामिषे । राजाऽस्ति भुवनभानुर्भानुमानिय तेजसा ॥३०॥ चन्द्रानना प्रिया तस्य, हेममाला च तत्सुता । रक्ता सागरचन्द्राख्येऽमृतचन्द्रनृपात्मजे ॥ ३१ ॥ हता लीलाधन परसा सुन्योमचारिणा । यौवनोन्मादमत्तेन, कामान्धेन दुरात्मना ॥ ३२॥ द्वन्द्वयुद्धेन सम्प्रेष्य, यमसद्मनि तं जवात् । मातुलेन म्या सेयमानीताऽस्तित जसा ||३३|| तद्वियोगाभिना प्ता, सैषा चन्द्रमुखी सखे ! | भवता रक्षिता पाशच्छेदतो मृतिमिच्छती ॥३४॥ उमाकेणिं : समाकर्ण्य, कन्यायाः स्थितिमीदृशीम् । समप्याख्याहि वृत्त तं निजं वीरपुरन्दर ॥३५॥ स्वस्वरूपं स्वयं वक्तुं युकं नैव महात्मनाम् । निजे स्वान्ते विचिन्त्येति, तस्थौ मौनेन सागरः ||३६|| सागरेन्दुरसावेत्र हे माकेति चेताते । लज्जाविनयदाक्षिण्यैर्विदुषी निश्चि काय सा ||३७|| अत्रान्तरे समायत, तस्मिन्नमिततेजसः । माता विद्युल्लतानाम, घाम सभ्यत्तवसम्पदः ||३८|| पवित्रं भूपतेः पुत्रं, तमालोक्य जगौ तदा । मया नन्दीश्वरे द्वीपे वन्दित्वा श्रीजिनावलीम् ॥ ३९॥ आगच्छन्त्या निजं स्थानमसौ सौन्दर्यगर्भितः । मय्यादिपुरे दृष्टो, दृष्टेर १ सदयाभिप्रायः २ निपुणः Jain Education International For Private & Personal Use Only | विंशति स्थान• ||७९|| www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196