Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
s परं विभ्रन्मिथ्यात्वोदयदुर्मतिः ॥ ८४ ॥ जवाज्जयपुरं प्राप्य, राजगुरुसन्निधौ । अपूर्वापूर्वसिद्धांतपाठोद्युक्तस्य सं- IN
ततम् ॥ ८५ ॥ अस्वाध्यायं व्यधाक्षोभसरंभांश्च दिवानिशम्। प्रकीर्णकादिसूत्राणि, सोऽध्यैष्ट प्रयतः पुनः ॥ ८६॥ विशति
भंगपातैः श्रुताधीती, क्षोभयामास तं मुरः। न प्रमादं परं साधुः, क्षणमात्रमापि व्यधात् ॥ ८७ ॥ ततः प्रमोस्थान
दवानाकी, प्रत्यक्षीभूय तं मुनिम् । वंदित्वा विधिनामाक्षीत्, प्रांजलिः श्रीगुरूनिति ॥ ८८ ॥ गर्षिः किं फलं स्वामिन्नपूर्वश्रुतपाठतः। प्राप्तवांस्तीर्थकृत्कर्मेन्यवादत्तं गुरुः पुनः ॥ ८९ ॥ ततः केवलिनं नत्वा, सराजर्षि मुराग्रणीः । क्षमित्वा बहुमानेन, निजं धाप जगाम सः ॥ ९० ॥ आराध्याष्टादशम्थानं, निस्यशः श्रुतपाठतः । विमाने विजये देवः, सागरेंदुरजायत ॥ ९१ ॥ ततःच्युतो विदेहेऽसौ, प्राप्य तीर्थकराथियम् । सागरदुमुनि श्रीमान् , सिद्धिसाधं अयिष्यति ॥ ९२ ॥ अपूर्वापूर्वसिद्धांताधीतिः कार्या विवकिना । सम्यग्दृष्टिमता शश्वत् , साधुना श्रावकेण वा ॥ ९३ ॥ राशिदुष्कर्मणां येन, श्रुतज्ञानोपयोगतः । क्षीयते तत्क्षणादव, गुप्तित्रितयशालिनः ॥ ९४ ॥ एवं निशम्य चरितं दुरितापहारि, श्रीसागरेंदुनृपतेर्गुणसागरस्य । अष्टादशे नवनवश्रुतपाठरूपे, यत्नः पदे निरुपमे मुनिभिर्विधेयः ॥ ९५ ॥ इत्यटादशस्थानके सागरचंद्रकथानकं संपूर्ण ॥
___अथैकोनविंशतिस्थानकं-तत्र सकलश्रेयोनिदाने स्वपरोपकारितया निखिलज्ञनगरिष्ठे श्रीश्रुतज्ञाने विशुद्धाशयपूर्व॥८४॥
कं भक्तिर्विधिना विधातव्या, श्रुतं चार्थतोऽहत्मणीतं सूत्रतस्तु गणभृदादिभिः सदृब्ध, यतः-'अत्थं भासइ अरिहा १ अर्थ भाषते ऽहन, सूत्र ग्रन्थन्ति गणधरा निपुणं । शासनस्ट हितार्थ ततः मून प्रवत्तते ॥1॥
Jan Education Intematonal
For Private sPersonal useonly
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196