Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 175
________________ सूत गुंथति गणहरा निउणं । सासणस हियहाए ओ सुत्तं पवते ॥ १ ॥ सुतं गणहररइयं तदेव पयबुद्धरयं च । सुअकेवलिणा रइयं अभिन्नसविणा रइयं ॥ २ ॥ तच्चांगानंगभेदैरनेकधा, अंगानि श्री आचारांगादीन, अनंगं बद्धाबद्धभेदाभ्यां द्विधा, तत्र बद्धं ( नोंनिशीथं ) श्रीद्वादशांगरूपं, अबद्धं (निशीथं ) श्रीमहानिशीथादि, तत्रांगपदसंख्या यथा - ' आयारंगे द्वारसपदसहसा दुगुण दुगुण सेसेसृ । वियतियच च्छतीसा बिसयरिलक्खेगच आला ॥ ३ ॥ पंचमि दुलक्ख अडसी छहे पण लक्ख सहस्सछस्सयरी । सतमि लक्ख इगार दुवन्न अमि तेवीसलख चऊ ॥ ४ ॥ नवमे छचत्तलक्ख अड विणवड लक्ख सहस सोळ पय दसमे । एगारसेग कोडी चुलसीलक्ख सदस्स बत्तीसा ॥ ५ ॥ सवंग पय तिकोडी लक्खा अडसट्टि सहस बायाला । उवसग्गअनेवाइयनामकुखाइअमिस्सषया ॥ ६ ॥ अथ पूर्वपदसंख्या - पूर्वमुत्पादपूर्व रूयं पदकोटीप्रमाणकम् । द्रव्यधौव्यव्ययोत्पादत्रयव्यावर्णनात्मकम् ॥ ७ ॥ लक्षः पणवतिर्यत्र, पदानां तेन दृष्टयः । वर्ण्यतेऽग्रायणीयेन स्वमत्याग्रपदानि च ॥ ८ ॥ पदानां सप्ततिलक्षा, यत्र वर्णयति स्फुटम् । तत् श्रीवीर्यप्रवादाख्यं, वीर्य वीर्यवतां सताम् ॥ ९ ॥ अस्तिना१ सूत्रं गणधररचितं तथैव प्रत्येकबुद्धरचितं चा श्रुतकेवलिना रचितं अभिन्नदशपूर्विणा चितं ॥ २ ॥ आचारांगे पदानि अष्टादश सहस्राणि शेषेषु द्विगुणद्विगुणानीविद्वता तृतीये चतुर्थे पशित् सहस्राणि द्वासप्ततिश्चैव चतुश्चत्वाशित्सहसू र्धिक कलक्षाः ॥ २ ॥ पक्षद्वे लक्षे अष्टाशीतिः सहस्राणि षष्ठे पंच लक्षाः षट्सप्ततिः सहस्राणि । सप्तमे एकादश कक्षा द्विपचाशत्सहस्राणि । अष्टमे त्रयोविंशतिर्लक्षाचत्वारि सहस्राणि ॥४॥ नवमेषट्चत्वारिंशदक्षाः अष्टसहस्राणि दशमे द्वामवतिः लक्षाः षोडश सहसाचि पदानां एकादशे एका कोटी चतुरशीतिः लक्षा द्वात्रिंशत्सहसा ॥ ५ ॥ सर्वेषामन पदानि तिनूः कोट्योऽष्टषष्टिलेक्षा द्वात्रिंशत्सहस्राणि औपसर्गिक निपातिकनामिकाख्यातिकामश्राणि पदानि ॥ " For Private & Personal Use Only Jain Education International ६॥ ८४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196