Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 163
________________ पारणे बधुर जाण ॥४॥ नाणेण सव्वभावा, नजति सुहुमवायरा लोए । तम्हा नाणं कुसलेण, सिखियन्वं पयत्तेणं ।।५।। अपूर्वज्ञानग्रहणातीर्थकृत्यद मुत्तमम् । लभते भुवनानन्दि, प्राणी सागरचन्द्रवत् ॥६॥ तथाहि-इहैव भर०क्षेत्रे, मलयादिमहत् रे । आसीदमृतचन्द्रारूपः , क्षितिसीमन्तिनीपतिः ॥७॥ स्वान्ते तस्य भुवो भर्तुय मेवातिवल्लभम् । पराङ्गनापरित्यागः , परप्रार्थितपूरणम् ॥६॥ तस्य चन्द्रकला चन्द्रकले. वाजनि निर्मला । पद्मनेत्रा पवित्राङ्गी, प्रिया पीयूषशीतला ॥९॥ तयोः सागरचन्द्रोऽभूत्तन्दन कुवलयोन्नतिम् । विश्वातिशायिसौन्दर्यवर्यश्रीवसतिः सुतः ॥१०॥ नर्तक्य इव नृत्यन्ति, यस्याङ्गे रङ्गमण्डपे । कला अविकलाः शश्वत, पृथुलक्षणशालिनि ॥११॥ बर्द्धमान : क्रमोदष, प्राचीनसुकृतोदयात् । यौवनं प्राप्तवान् विश्वदृष्टिसारङ्गकाननम् ॥१२॥ नवीनोद्गतसौभाग्यामृतसागरसन्निभम् । सागरेन्दं तदालोक्य, न कस्को विस्मयं ययौ ? ॥१३॥ प्रसन्ना नृपतेः प्राप्य, युवराजपदाश्रयम् | कस्योपकार नाकार्षीदसौ सुकृतिङ्गवः! ॥१४॥ हैमपञ्चशतादानात्, स मनस्वी महाशयः । विद्याविदोऽन्यदा कस्माद र्यामेतामुपाददे ॥१५॥ "अप्रार्थितमेव यथा, समेति दुःखं तथा सुखमपीह । तत्क्तका सम'दं, प्रयतध्वं धर्म एव बुधाः ! ॥१६॥ " पठन्नानिमा मन्त्रवावलिमयामिव । प्रमोदमाससादाऽसी, युवराजः पदे पदे ॥१७॥ लीलाद्य नऽन्यदा प्राप्तः , क्रीडाय संवयोऽबित: । प्राग जन्म वैरिणा हृत्वा, नाकिना केनचित्क्षणात् ॥१८॥ सागरः सागरेऽक्षाप, लोलकल्ले लभ.प । क्रियोज्झितेन गुरुणा, प्राणव भव सागरे ॥१९॥ युग्मम् । आसाद्य फलकं तत्र, सम्यवस्वमिव सुस्थिरम् । सप्तभिर्वा सरस्तावी, संसारमिव सागरम् ॥२०॥ अमरदीपमायातो, निर्वाणमिव निश्चलम् । सूर्यातपफलस्वादादिभिः स्वस्थी बभूव सः ॥२१॥ अन्तःस्वान्ते स्मरन्नाया, सुखी चारणे बन्धुरं जानीहि ॥४॥ ज्ञानेन सर्वभावाः ज्ञायन्ते सूक्ष्मबादरा लोके । तस्मात् ज्ञानं कुशलेन शिक्षितव्यं प्रयत्नेन ।।५।। २ मित्रम् Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196