Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 161
________________ ततः साधुः समाधिमान् । श्रीसंघमध्यमायातः, कल्पद्ररिव जंगमः ॥ २९ ॥ सुवर्णदृष्टि निर्माय, निर्मायनिजलब्धितः । तीर्थयात्रिकलोकानां, यथेच्छ शंबलं ददौ ॥ ३० ॥ साधूनां संयतीनां च, भक्तपानादि शुद्धिमत् । ग्रामांतरादुपानीय, स भक्ति शक्तितो व्यधात् ॥ ३१ ॥ संघोपतापिनः सर्वे, चौराः क्रूराशयास्ततः। स्तंभिता मुनिना तेन, विमुक्ताः प्रतिबोध्य च ॥ ३२ ॥ तीर्थगामी ततः संघः, प्रमोदं परमं दधत् । तमानम्याग्रतोऽचालीद्विधिना निरुपद्रवम् ॥ ३३ ॥ संघं संप्रेष्य राजर्षिः, पश्चात् श्रीगुरुसन्निधौ । आगच्छन् भावनामेवं, विदधे पथि शुद्धीः॥६४ ॥ त एव मुनयो मान्यास्तेषां जन्म फलेअहि । निय निर्मिता संघभक्तियनिनशक्तितः ॥ ३५॥ यतः आसन्नसिद्धियाणं लिंगमिणं जिणवरेहिं पनत्तं । संघमि चेव पूआ सामनेणं गुणनिहीणं ॥३६॥ संघे तित्थयरमि य मूरिसूरिसीसगुणमहग्घेसु । जेसि चिय बहुमाणो तेसिं चिय दंसणं सुद्धं ॥ ३७ ॥ इत्येवं भावनां तस्य, कुर्वतस्त्रिदशेश्वरः । स्वांतशुद्धिं परिज्ञाय, प्रादुरासीत्प्रसन्नहृत् ॥ ३८ ॥ नत्वा स्तुत्वा च राजर्षि, तं भक्त्या स्वर्गिणां पतिः । मलयप्रमसूरींद्र, तद्गुरुं पृष्टवानिति ॥ ३९ ॥ सृजता संघवात्सल्यं, साधुना गुणसिंधुना । मुनींद्र ! किं फलं प्रापि, गुरुराख्यद्दिवस्पतिम् ॥४०॥ अनेन तीर्थकृत्कर्म, शश्रेणिमयं महत् । अर्जितं संघवात्सल्यं, साधुना कुर्वता सता ॥४१॥ निशम्येति दिवः स्वामी, मुदितात्मा निजं पदम् । आससाद प्रणम्यांधी, मुगुरोस्तस्य तत्क्षणात् ॥ ४२॥ आराध्य स्थानकं सप्तदशं देवगुरुसंघकार्ये, चूर्णयेत् चक्रवत्तिसैन्यमपि । कुपितो मुनिमहात्मा, पुलाकलब्ध्या संपन्नः ॥ २८ ॥ २ आसन्नसिद्धिकानां लिङ्गमिदं जिनवरैः प्राप्त । संघे एव पूजा सामान्येन गुणनिधानाम् ॥ ३३ ॥ संघे तीर्थकरे च सूरिसूरिशिष्यगुणमहार्येषु । येषामेव | बहुमानो तेषामेव दर्शनं शुद्धम् ॥ ३७ ॥ ॥७७॥ Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196