Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ विंशतिस्थान ॥७८॥ राजर्षिरात्मसात । क्रमाय महाशक्रश्रिय शक्रपदोपमाम ॥ ३ ॥बंधमत्यपि तव. देवलोके मरोऽभवत् । मायाशल्यवि• निर्मुक्तः, शुद्धसंयमपालनात् ॥४४॥ विदेहे तीर्थकृद् भावी, राजर्षिस्तु ततःच्युतः। तथा गणभृतामायो, भावी बंधुमतासुरः॥४६ ॥ विश्वत्रयोत्कृष्टगुणावलोके, श्रीसंघलोके विलसद्विवेके । द्विधा समाधि कुरुते सुधीर्यः, स एव लोके पुरुषोत्तमः स्यात् ॥४७॥ एवं पुरंदरनरेश्वरपुंगवस्य, श्रीसंघलोकगुरुभक्तिसमाधिसारम् । वृत्तं निशम्य शुचिदृष्टिविशुद्धिभाजा, श्री स्थानकान् विरचयंतु तपोभिरुङ्गः ॥४८॥ इति सप्तदशस्थानकं समाप्तम् ॥ अथाष्टादशस्थानकाधिकारः-तत्र विवेकिना विशेषतोऽपूर्वश्रतग्राहिणा निरंतरं भवितव्यं, श्रुतं चांगानंगभेदाभ्यां द्विप्रकारं, तत्रांगानि श्रीआचारांगादीनि, अनंगानि च चतुर्दशपूर्वो( औपपातिकाय)पांगावश्यकोत्तराध्ययनश्रीकल्पायध्यनादीनि, सूत्रार्थोभयरूपस्य ग्रहणं सावधानतया पठनपाठनवाचनाविलोकनैकाग्रता च, यतः-अपूर्वज्ञानग्रहणे महती कमेनिजेरा। सम्यग्दर्शननैर्मल्यातचातत्ववोधतः ॥१॥अज्ञानी यत्कर्म क्षपयति बहुवर्षकोटिभिः प्राणी ॥ तद् ज्ञानी गुप्तात्मा क्षपयत्युपच्चासमात्रेण ॥२॥'छहमदसमदुवालसेहिं अबहुमुअस्स जा सोही । इत्तो अ अणंतगुणा सोही जिमियस्स नाणिस्स ॥३॥ नाणमकारणं बंधू नाणं मोहंधयारदिणबंधृ । नाणं संसारसमुद्दो ॥४॥ १ षष्टाष्टमदशमद्वादशैरबहुश्रुतस्य या शुद्धिः । इतोऽनन्तगुणा शुद्धिजिमितस्य ज्ञानिनः ॥ ३ ॥ ज्ञानमकारणं बन्धुः ज्ञानं मोहान्धकारादिनबन्धुः । ज्ञानं सं. सारसमुदात्तारणे बन्धुरं जानीहि ॥ ४ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196