Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 166
________________ विंशति• स्थान ||८०|| दानशीलतपोभावैर्धर्मोऽयं स्याच्चतुर्विषः । एकैकोऽपि भवेद्भेदैखिया सत्त्वादिभिः पुनः ॥ ५८ ॥ श्रद्धया परया शुद्धो, मनोवाक्कायकर्मभिः । अफङः कृतोऽयं सार ॥१९॥ सत्कारमानपूजार्थं धर्मोऽयं हमना भवत् । ख्यातोऽयं राजसो राज यदि फलका दक्षिणाम् ||६|| माण या क्रियते क्रिया । परस्योच्छेदना व तापसं सुकृतं कृतं सर्वो , त्तमं सर्वसुखावहम् । त्रिधा शुद्धे भवन निर्मित शान्ति ॥ ६२॥ राजमं सुकृतं किञ्चित् शुद्धं स्याम् पापानुपूर्म, तामसं तदुदाहृनम् ||६.३|| जिनेन्द्र पूजनं पात्रदानं सन्मुनिवन्दनम् । सत्वतो निर्मितं धर्मयुक्तं स्याच्विशर्मणे ॥ ६४ ॥ सम्यग्यदर्शन संशुद्धा क्रिया स्यात्फला खिला । मिथ्यास्वदूषिता सा तु दुर्भगाऽऽमरणोपमा ||१५|| निशम्य देशनामेवं, सागरः प्रत्याद्यत । सम्यतवशुद्धं सुश्राद्ध श्रीगुरुसन्निधौ ॥ ६६ ॥ यतीन्द्रं तं नमस्कृत्य, वजन नृप ङ्गजः । आगच्छन्ती निक्षिष्ट, सेनां कस्यापि भृभुजः ॥६७॥ गजवाजिरथा रूढैः, परूढान्तरमस्सरेः । उदायुधैस्ततो वीर कुर्जरवार केसरी ॥६८॥ | सहसा सागरः प्रोचे, बेष्टयित्वा समन्ततः । शस्त्रं गृहाण रे दुष्ट ! ; मृत्युगगासवाधुना ||१९|| || युग्मम् || सर्वतः सैन्यमालोक्य वहपान्तान लवज्ज्वलत् । उत्प्लुत्याऽऽयुधमम्पूर्ण निविष्टः कस्यचिद्रथे ॥७०॥ सागरोऽपि रथी श्रीमान् हत्वा तद्भसारथीं । वध्ध्वा परिकरं युद्धकर्मणे सज्जतां दधौ ॥ ७१ ॥ युग्मम्॥ युद्धं विधाय तैः सार्द्ध, क्रुद्धोऽसौ विविधायुधः । दूरीचक्रं द्विषत्सैन्यं भानुवतिमिरोत्करम् ॥ ७२ ॥ ॥ ततः पुण्यानुभावेन, द्वन्द्वयुद्धविधानतः । भूपं समरविजयं तं जिगाया जो जंवन सः ॥७३॥ सम्मिनवसरे तत्राऽत्यका विनयान्विता ! वृद्धा पद्मेक्षणाऽख्यौ, सागरं नतिपूर्वकम् ||७४ || भूम न् कमलचन्द्रोऽस्ति, नगर कुशवर्द्धने । प्रिया सपरकान्ता च तस्य वामाङ्गमण्डनम् ॥ ७५ ॥ तयोर्भुवनकान्ताऽसि नन्दना विश्वनन्दना | जिनेन्द्रधर्मनिष्णाता, पूतागी जिनपूजया ॥ ७६ ॥ कथमिवद्भवतः श्रुत्वा, सौभाग्यगुणसम्पदम् । सानुरागेयमिच्छन्ती, स्वत्पाणिमरणोत्सवम् ॥७७॥ For Private & Personal Use Only Jain Education International अष्टाद• चो स्था नके गरचन्द्र कथा www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196