Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 168
________________ विशति स्थान ॥ ९५ ॥ततस्ताभिः सम तत्र, सुस्वादा मोदकावली । आस्वाध स सुखं भेजे, प्रियासंयोगजे क्षणम् ॥ ९६ ॥क्षणमात्रं रतियुक्ता, सौख्ये सांसारिके सताम् । ध्यात्वेति स ततस्ताभिरलंचक्रे रथं सुधीः ॥ ९७ ॥ ततो वजन्नसौ मार्गे, रथस्थषड्वधूयुतः । आलुलोकेऽहतश्चैत्य, विभ्रत्कांचनसंपदम् ॥ ९८ ॥प्रविश्य विधिना तस्मिन्नसौ चंद्रांशुनिर्मलाः । ननाम प्रतिमा जैनी, पंचांगनतिपूर्वकम् ॥ ९९ ॥तत्मिया अपि निष्पापाः, प्रणम्य श्रीजिनेश्वरान् । भावनां भावयामासुः, सुधामधुरया गिरा ॥ १०० ॥ कुमारः कौतुकी चैत्यशंगमारूढवांस्तदा । पश्यन् प्रासादसौंदर्य, केनचित्पातितोऽवनौ ॥ १ ॥ अखंडिताखिलांगोऽसौ, परं पुण्यानुभावतः । तस्थौ यन्न चिरस्थायि, दुःखं सन्न्यायशालिनः ॥ २ ॥ भार्याविलोकन यावत्सृजत्यहंद्गृहे ततः । तावदालोकते नैवः , ताः पुनः कापि सागरः ॥ ३ ॥ प्रिया मे जैनवरुमस्थाः, केनचिद् द्विषता हृताः । इति ध्यायन् क्षणं तस्थौ, चिंताक्लांतमना असौ ॥ ४ ॥ ततः सर्वार्तिशांत्यर्थ, शुचीभूय जगत्पत्तिम् । अर्हतं पूजयामास, स सुधीः स्मेरवारिजः ॥ ५ ॥ यतः-यांति दु. दुरितानि दूरतः, कुर्वते सपदि संपदः पदम् । भूपति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥ ६ ॥ तस्मिन्नवसरे तत्रामृतचंद्रमहीभुजः । वयस्यः श्रीपुरस्वामी, भार्यया सुतया समम् ॥ ७ ॥ धर्मनामा भुवो भर्ता, प्राप्तवान् सपरिच्छदः । नैमित्तिकगिरा ज्ञात्वा, सागरें, समागतम् ॥ ८॥ युग्मं ॥ सुताभिः पंचभिः साक, सिंहनादोऽपि खेचरः । तत्रायातोऽहतां मूर्तीदित्वा निजगाद तम् ॥ ९ ॥ कुमार ! भवता दृष्टोऽमिततेजा नभश्चरः । यः प्राग् कनकमालाया, मातुलो जलवस्तदे ॥ १० ॥ पद्मोत्पलौ सुतौ तस्य, दुविनीतौ महोद्धती । मृतचंद्रमहीभुज ज्ञात्वा, सागरदु ॥ ८१ ॥ म ॥ ९ ॥ माया दुविनीतो Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196