Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हो दुसता ॥ ३७ ॥ पश्चात्तापं ततश्चक्रे, लघुभ्राता चिरं हृदि । परासोरागतिनव, पर कस्यापि दृश्यते ॥ ३८॥ कतिभिर्दिवसैज्येष्ठो, बंधुरागान्निजं गृहम् । अनुजेनोदितां वाचं, श्रुत्वा शोकातुरोऽजनि ॥ ३९ ॥चिरं रुरोद तमोहात्तीबदुःखार्तमानसः । लघुबंधूपरि द्वेष, बभार च निरंतरम् ॥ ४०॥ न तेन सममाख्याति, न भुंक्ते च कथंचन । विधत्ते नैव विश्वासं, क्वापि कोपकरालहृत् ॥ ४१ ॥ क्रमेण मोहवैराग्यात् , तपस्यां तापसीमसौ। ज्येष्ठो जग्राह मिथ्यादृग् , दधत् कोपं लघूपरि ॥ ४२ ॥ समाराध्य तपस्तीनं, स क्रमादसुरोऽजनि । सम्यग्दृष्टिलघुभ्राताऽप्याश्रयत्संयमश्रियम् ॥ ४३ ॥ स तपस्यस्तपस्तीनं, निष्कपायो जितेंद्रियः । एकादशांगमध्यष्ट, विनयी गुरुसविधौ ॥ ४४ ॥ पूर्वजन्मजवरेण, ज्येष्ठभ्रात्राऽसुरेण तु । स मुनिर्मारितः स्वर्गे, सुरोऽभूत्पाणताभिधे ॥ ४५ ॥ ततच्युतो भवत्पुत्रो, जातोऽयं सुकृताकरः । ज्येष्ठबंधुरपि च्युत्वा, ततो भ्रांतो भवावलीम् ॥ ४६॥ नृभवं पुनरासाद्य, तापसव्रततोऽभवत् । देवो वहिकुमारेषु, मिथ्याहीष्टदयोज्झितः ॥४७॥ प्राग्जन्मवैरतस्तेन, कुमारोऽयं महाणवे । उत्पाठ्य सहसा क्षिप्तो, निद्रया मुद्रितो निशि ॥ ४८ ॥ प्राग्भवे निरतीचारचारित्राराधनादयम् । प्रापन्न क्यापि दुःखानि, तीवाणि विषमेऽप्यहो ॥ ४९ ॥ त्रसस्थावरजंतूनां, रक्षा यः कुरुते त्रिधा । तस्य दुःखमपि प्रायः, सौख्याय किल कल्पते ॥ ५० ॥ उभाकर्णिः समाकर्य, सद्गुरोरिति देशनाम् । जातजातिस्मृतिः स्माह, सागरेंदुर्मुश्विरम् ।। ५१ ॥ संसारे भमतो जंतोयॊनयो दुःखखानयः । कियत्यः सकलाः संति, कुलानां कोटिभिविभो! ॥ ५२ ॥ अवादीकेवलज्ञानी, शृणु भूपालनंदन! । योनीनां च कुलानां च, स्वरूपं गदितं जिनः।। ५३ ।। 'पुढ
16॥ ८२ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196