Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
M हृता भुवनांता ते, प्रिया पभेन तत्र सा ॥ ११ ॥
पातयित्वा जिनागारशृंगात्त्वामुत्पलेन तु । भक्त्वा हेमगृह भार्यापंचक जगृहे तव ॥ ९२ ॥ मया निर्माय संग्राम, घोरं विद्याबलात्ततः । प्रियापंचकमानीतं, निहत्योत्पलखेचरम् ॥ ९३ ॥ पद्मस्तु पाप्मनः सन, रुदती सुदती तव । गृहीत्वा दयितां प्राप, वैताठ्ये तरसा गिरौ ॥ १३ ॥भवद्वियोगरोगार्ता, निराहारा निराश्रया । तत्र सा युदती नूनं, प्राणत्याग करिष्यति ॥ १४ ॥ इत्याकर्य कुमारोऽभू दुःखातस्तद्वियोगतः । प्रिया पंचाम लोक्य, मनाम् श्रीतमनाः पुनः ॥ १५ ॥ ततो धर्मात्मजां तत्र, परिणीयाथ सागरः । भूयसी जगृहे विद्या, सिंहनादनभश्चरात् ॥ १६ ॥ पाटसिद्धास्ततो विद्यास्तस्य पुण्यप्रभावतः । सवा जयवरं प्रादुर्भूय प्रददिरे रयात् ॥१७॥ ततोऽभ्यर्य जगद्भर्तः, प्रतिमा भक्तिभाषितः । सिंहनादादिभिः सार्क, पाकशासनसन्निभः ॥ १८ ॥ वैताब्यपर्वते नाकपुरे सुरपुरोपमे । विद्याविमानमारुह्य, सागरः प्राप्तवान् क्षणात् ॥ १९ ॥ युग्मं ॥ आदादमिततेजास्तु, प्रबोध्य तनयं निजम् । तस्मै भुवनकांताख्यां, प्रियां पुण्यवती सतीम् ॥ २० ॥ आनाग्य कनकमाला, तत्रासौ तस्थिवांश्चिरम् । प्रियाभिरष्टभिः सार्क, हृदयंगमशर्मभाक् ॥ २१ ॥ दत्ता विद्याधराधीशैः , स तत्र परिणीतवान् । विद्याधरमुता अन्या, अपि रूपगुणान्विताः ॥ २२ ॥रूपं वयः परिकरः पटुता प्रभुत्वमारोग्यमाप्त्यातिशयश्च कलाकलापे । तज्जन्म ते च विभवा भवमर्दनस्य, भक्तो व्रजति विनियो
TAcn गमिहाईलो ये ॥ २३ ॥ ध्यात्वेति सागरः स्वांते, विवेकविकसन्मनाः । सिद्धकूटादिचैत्येषु, नित्यं स्नात्रोत्सवं
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196