Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मृतवृष्टिभृत् ||४०॥ युग्मम् । सागरेन्दुः स एवार्य, नूनमत्र महावने । केनचिद्धेवनाऽऽयासीत, कन्यामाग्यमरोदयात् ॥४१॥ ततोऽस्मै दीय- । तामेषा, वत्साऽतुच्छमहोत्सवम् । अनुरूपवर प्राप्तियन्नार्याः श्रयसा मवेत् ॥४॥ पाणिग्रहोत्सय तत्राऽमिततमानभश्वरः । ततस्तयोविनिर्माय, शर्माराम सुखाम्बुदम् ॥४३॥ मरादिपुरे तौच, नातवानुच्छ्रितध्वजे । दृष्टो रकमभनुम्त, जामातुभक्तिमातनात् ॥४४॥ युग्मम् । सप्तभौमे ततः सोधे, समं कनकमाल्या । स तस्थौ मुदितस्वान्तो, दिलाससुरूमालया ॥४५॥ सुप्तो निश्यन्या केनचिदुपाच्य दुगरमना । प्रक्षितः श्वापदाकान्त, सागरः पर्वतोपरि ॥४६।। पुण्यानुभावतस्तत्र, पतितोऽसौ सरोवरे । सरीस्वा बहिरायातो, विवेकी राजहंसवत् ॥४४॥ अथ भानूदये तत्र, प्रमन् भूभृति सागरः। हेममालापियोगातो, दिममर्श चिरं हृदि ॥४८॥ यावदेकस्य दुःखस्य, पारं नैव प्रजाम्यहम् । तावद् द्वितीयमायात, तदहो गुरुकर्मता ॥१९॥
यतः-यदुपार्जितमन्यजन्मनि, शुभमशुभं वा स्वकर्मपरिण त्या । तत् शक्यमन्यथा नैव, कर्तुं देवासुरैरपीह ॥१०॥
ये वज्रमयदेहास्ते, शलाकाः पुरुषा अपि । न मुच्यन्ते विना भोगे, स्वनिकाचितकर्मणः ॥५१॥ इति. ___ मद्वियोगेन सा बाला, कथं प्राणान् धरिष्यति?। कोमला कदली नैवाशनिपं तक्षमा भवेत्॥१२॥ यद्वाऽऽर्याया ममाऽस्त्यर्थः, सुखदुःखे सखा परः। ध्यात्वति स पठन्नार्या, फलैवृत्ति विनिर्ममे ॥५३॥ ततो गच्छन्नसावग्रे, ददर्श मुकृतोदयात् । प्रसन्नप्रतिम विद्याधरं निम्रन्थपुङ्गवम् ॥१४॥ सगरो बहुमानेन, तं न नाम मुनीश्वरम् । मुनिनापि तदाकारि, तद धर्मदेशना ॥१५॥ भवेषु नृभवः सध्यस्तस्मिन्नुच्चकुलोदयः । तस्मि. | नयाई तो धर्मस्तत्रापि श्रुतेदेवता ॥५६॥ शरीराद्वाङ्मयो धर्मों, वाण्ययान्मानसो महान् । जघन्यमध्यमोत्कृष्टः, माणिनः शर्मकारणम् ॥५७॥
१ विद्युत्पात
॥७९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196