Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विशात- स्थान
॥७
॥
सप्तदश विजयसेनोऽभूद्भूयसां महसां पदम् ॥ ७॥ तस्याऽप्रमहिषी पदामा बाद्भुतसोरभा । सद्म निश्छद्मधर्मस्य, पद्ममालाभिघाऽभवत्।। ८॥ 8
1 स्थानके पुन्दरस्तयोः पुत्रः, पवित्रः सुमनोऽग्रणीः । आसीन्न गोत्रभिन्नपि, दानवाधि विश्रुतः ॥ ९॥ क्ररेण प्रतिभाशाली, सोऽधीत्य सकला: कलाः । कामिन हृदयोन्मादजननं यौवनं ययौ ॥१०॥ सोऽन्यदा सन्निधौ जैनमुनीनां वनवासिनाम् । अश्रौषीदेशनामेवं, सम्यग्धर्म -
पुरन्दरसुधाश्रवाम् ॥ ११ ॥ इणमेव धम्मबीयं, इणमेव धम्मकणयकसट्टो । इणमेव दुकरं जं, कीरइ परदारविरइवयं ॥ १२॥ धन्ना ते चिय पुरसा, रूवं दद्रूण परकलत्ताणं । धाराहयच्च बसहा, बच्चंति मही पलोअंता ॥ १३ ॥ यस्तु स्वदारसन्तोषी, परस्त्रीषु विरक्तिमान् । गृहस्थोऽपि स्वशीलेन, यतिकल्पः स उच्यते ॥१४॥ श्रुत्वेति नृपतेः सूनुरनूनसुकृतोन्नतिः। परदारपरित्यागवतं जमाह निश्चलम् ॥ १५ ॥ मुनयस्तं पुनः प्राहुर्वत्स ! सद्दर्शनान्वितम् । शीलवतमिदं प्रायो, वस्तुत: फलदायकम् ॥ १६ ॥ सद्दर्शनं भवेन्मूलं, यतो धर्ममहीरुहः । तत्त्वश्रद्धानरूपं तन्निसर्गाधिगमोद्भवम् ॥ १७ ॥ देवे गुरौ धर्मविधौ विशुद्ध, शादिदोषाकलुषीकृतस्य । सम्पद्यते या रुचिरन्तरता, सम्यक्त्वमेत मुनयो वदन्ति ॥ १८ ॥ यथा यथा जिनेन्द्रेषु, भक्तिः स्यान्निनिभाशया। सम्यग्दर्शनसंशुद्धिर्जायते च तथा तथा ॥१९॥ यतः-जिनेष कुशलं चित्तं, तन्नमस्कार एव च। तत्प्रणमादि स्शुद्ध, धर्मबीजमनुत्तरम् ॥२०॥ अङ्गीकृत्य ततो राजसूनुः
१ तेजसाम् २ सुमनसो देवाः पण्डिताश्चः ३ गोबभेदकः ४ दाननिषेधकः असु रिपुश्च । '
* इदमेव धर्मवीजमिदमेव धर्मकनककषपट्टः इदमेव दुष्करं यत्क्रियते परदारविरतिव्रतम् ॥ १२॥ धन्यास्त एव पुरुषा रूपं दृष्ट्वा परकलत्राणाम् । धाराहता इव वृषभा ब्रजन्ति महीं प्रलोकयन्तः ॥ १३ ॥
५ असाधारणशुभाध्यवसायवर्ती
०००००००००००००००००००००००००००००००००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196