Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 153
________________ ..... 18 वैजयन्ते सुराप्रणीः ।।७४ ॥ ततो जीमूतरा जार्षश्चयुत्वा तत्स्कृतोदयात् । श्रीकच्छविजये भावी, जगत्पूज्यो जिनेश्वरः ॥ ७५॥ निरतीचार चारित्रा, यशोमत्यपि संयती । तत्रैवाऽऽसाद्य देवत्वं, तद्गण भृद्भविष्यति ॥७६॥ जीमूतकेतुप्रथिवीपतिवृत्तमेतत् , श्रुत्वा जिनेन्द्रपदकर्मनिबन्धसरम् । यनं सृजन्तु विधिना मुनिवर्गवैयावृत्त्ये जगद्गुरुगरिष्ठसुखस्पृहा चेत् ।। ७७ ॥ ॥ इति बयाहत्यकरणोपरि नृपश्रीजीतकेतुकथा षोडशस्थानके समाप्ता। अथ सप्तदशस्थानकस्वरूपं. तत्र सकलगुणस्तरत्नाकरस्य त्रिभुवनजनमहनीयस्य चतुर्विधविशुद्धधर्माधाररूपस्य श्राश्रमणसङ्घस्य निर्भरमक्तिभरगर्भसमाधिषिवेकिमा विधेय :,यतः-यः संसारनिरासलालसमतिर्मुत्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनाऽस्ति नान्य : समः। यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूर्तियस्य परा वसन्ति च गुणा यास्मिन् स सङ्घोऽर्च्यताम् ॥१॥ नाईतः परमो देवो, न मुक्तेः परमं पदम् । श्रीसद्घान्न परं क्षेत्रं, नास्ति नास्ति जगत्त्रये ॥ २॥ समाधिस्तु द्रव्यभावाभ्यां द्विविधः, यत:-- *मण वंछियवस्थूणं, दाणेणं दाणदुहियजीवाणं । जं किज्जइ संतोसो, दब्बसमाही हवइ एसो ॥३॥ सारणवारणचोअणदाणेण संठवेइ दिहिपुव्वं । जं नाणाइगुणेसु, भावसमाही हबह एसो ॥ ४ ॥ तपः कुर्वन्ति दुःखार्ता, नीचा अपि यथा तथा । परं समाधिमाधातुं, गरीयांसो भवन्त्यलम् ॥ ५॥ इति । यः समाधि द्विधा सके, विधचे विश्वपूजिते । स तीर्थकृत्पदं पुण्यं, पुरन्दर इवाऽऽयत् ॥ ६ ॥ तद्यथा-वाराणस्यां पुरि प्रौढविजयश्रीविराजितः । राजा * मनोवाञ्छितवस्तूनां दानेन दीनदुःखितजीवानाम् यः क्रियते संतोषो द्रव्यसमाधिर्भवत्येष : । ३। स्मारणवारणचोदनादानेन संस्थापयति विधिपूर्वम् । यत् ज्ञानादिगुणेषु भावसमाधिर्भवत्येष : । ४। ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196