Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 156
________________ विशातस्थान० ॥७५॥ एकमपि येन बुसुमं, भगदत्युपयुज्यते सबहुमानम् । तस्य नरामर शिवहरुफलानि करपल्लवस्थानि ||४०| श्रीविश्वनाथ ! जनयत्यवनीरुहाणां, शाखाबलम्बि कुसुमं फलमेकमेव । चित्रं बिलूनमपि तादकपादपद्मे, भक्त्या समर्पितमनेकफलानि सूते || ४१ || चित्रं जगत्रयीभर्तुः, संस्मा कुसुमावली । स्वर्गापवर्गसौख्यानि फलं भव्येषु यच्छति ॥ ४२ ॥ इति । प्रणम्य श्रीयुगादर्श, पञ्चाङ्गनतिपूर्वकम् । ततोऽसौ बीक्षते यावत्, वियं तस्याऽतिशायिनीम् ॥ ४२३|| तावत्तत्राऽऽतः कश्चित्प्रार्थ्यनेपथ्यतथ्यरुक् । पुमान् पुण्यात्मनां सीमां रम्यामङ्गश्रियं वहन् ॥४४॥ पुरन्दरस्तमानभ्य, विनयी विकसन्मनाः । वचोभिः प्रीणयामास, प्रीतिपीयूषवर्षिभिः ॥ ४५ ॥ उपविश्यासने हमे, विनयेन तदर्पिते । स राजेन्द्राङ्गजं स्माऽऽङ, बिश्मेर बद द्युतिः ॥ ४६ ॥ वस्न् सिद्धि गिरौ विद्यासिद्धोऽहं ते महाशय ! | विद्याधिदेवतादेशाद्विद्यां दातुमिहागमम् ॥४७॥ त्रैलोक्यस्वामिनी दिद्यां ततः सर्वार्थदायिनीम् । स तस्मै प्रददे तुष्टः, साधनोपायपूर्वकम् ॥ ४८ ॥ द्विजन्मनेऽप्ययोग्याय, गिरा भूषाङ्गजन्मनः । दाक्षिण्यादर्पयामास स विद्यां तामनुत्तराम् ॥ ४९ ॥ दशांशहोमविधिना, लक्षजापपुरस्सरम् । पुरन्दरः स्फुरत्पुण्यो, विद्यासिद्धिमवाप्तवान् || ५० ।। द्विजोऽपि विदधे तत्र विद्या सिद्धिविधिं स्था । तादृक्ण्योदयाभावान्न सिध्यत्य य सा परम् ॥ ५१ ॥ कृतज्ञता गुरौ भक्तिरेकाभ्यंस्कृतोदयाः । शुचिता च नृणां प्रायो, विद्यासिद्धिनिबन्धनम् ॥ ५२ ॥ विद्याप्रसादादक्षीण कोशश्री नृपनन्दनः । गौरीपण्याङ्गनागेढे, तस्थौ नन्दिपुरे पुरे ॥५३॥ रुत्र तिष्ठन्नसौ नित्यं, हैमपञ्चशतव्ययम् । कुर्वाणः कीर्त्तिपात्रेषु, विस्मयं कस्य नो व्यधात् ? ॥ १४ ॥ बसतो की यात्र, प्रीतिस्तस्याऽभवत्समम् । श्रीनन्दनेन मन्त्रीन्द्रनन्दनन विपश्चिता ॥ १५ ॥ पुरन्दरोऽन्यदा व णाविनोदं विदधरपुरे । कोळाहलं नृपागारे, श्रुत्वा सुहृदमब्रवीत् ॥ १६ ॥ वृन्दीभूता नृपागारे, विविधाऽऽयुधपाणयः । किमर्थं कुर्वते वीरास्तुमुलं कोमलेर्तरम् ॥ १७ ॥ सुबमन्त्रिण: पुत्र:, प्रोवाच नृपतेः सुतम् । सूरराजसुता बन्धुमती प्रज्ञासरस्वती ॥ १८ ॥ निजावासोपरि स्वैरं, क्रीडन्ती कृतकैर्गजैः । हृता Jain Education International For Private & Personal Use Only सप्तदश स्थानके पुरन्दर कथा www.jainelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196