Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'अविराहियजिणधम्मा निरखायं निरुवमं विगयसायं । भरहब लहंति जओ, पुण्णं पुण्णानुबंधि तयं ॥ १३ ॥ नीरोगाइगुणजुआ महड्ढिया कोणियव पावरया । पावाणुबंधिपुन्ना हवंति अन्नाणकट्ठेणं ।। १४ ।। जं पुण पावरसुदया दरिद्दिणो दुख पार्वति । जिणधम्मं तं पुन्नाणुबंधि पार्वति दयाइलवा ।। १५ ।। पावा पर्यडकम्मा निम्मा निग्विणा निरुच्छाहा । दुहिया य पावरिया पावणुबंधित्तयं लहइ ॥ १६ ॥ तथाहि भरतक्षेत्रे, क्षमाऽलङ्कारसंपदि । काम्पिल्ये नगरे नालोकवद्भोगशालिनि ॥ १२ ॥ आसीद्विश्वंभराभर्त्ता, प्रतिकर्त्ता प्रजाऽऽपदाम् । नाम्रा विश्वभरस्तस्य प्रिया च कनकावली ।। १३ ।। सूत्र पवित्रोऽभूत्तयोः सूनुरनूनरुक् । विनीतः कनककेतुः केतुवद्वैरिणां कुले ।। १४ ।। स क्रमात् यौवने सर्वकलासु कुशलोऽजनि । मोहनीयोदयादेष, परं धर्मपराङ्मुखः ॥ १५ ॥ न रोचते नरेन्द्राय सदा सुकृतशालिने । सम्यग्धर्मकलातीतः, स्वाजोऽपि मना
॥ १६ ॥ अन्यदा नगरोद्याने, सूर्यामः श्रुतकेवली | श्री शान्तिमूरिरायासीद्विश्वजीवहितावहः ॥ १७ ॥ तत्रागत्य नरेन्द्रस्तं, मुनीन्द्र सुनना समम् । प्रणम्य भक्तितोऽश्रौषीन्मुदितो धर्मदेशनाम् ।। १८ ।। परोपकारिणां चुर्यो, धर्म एव श्रितेषु यः । ददाति निर्वृति
x
Jain Education International
x अविराजिनधर्मा निरपाय निरुपमं विगतामातम् । भरत इव लभन्ते यतः पुण्यं पुण्यानुवन्धि तत् ॥ १३ ॥ नीरोगादिगुणयुता महर्द्धिकाः कोणिकवत् पापरताः । पापानुबन्धिपुण्यात् भवन्ति अज्ञानकष्टेन ॥ १४ ॥
यत्पुनः पापस्योदयात् दरिद्रा दुःखिता अपि प्राप्नुवन्ति । जिनधर्मं तत् पुण्यानुबन्धि पाषं दयाया लवात् ।। ११ ।। पापा: प्रचण्डकर्माणः निर्धर्माणो निर्घृणा निरुत्साहाः । दुखिताश्च पापनिरताः पापानुबन्धिपापत्वं लभन्ते ॥ १६ ॥ १ इन्द्रवत् २ पूर्णकान्तिः
For Private & Personal Use Only
॥६६॥
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196