Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नरवाहन एवाभूद्यस्य रूपरमोपमा ॥ २४ ॥ तस्याऽभूत् प्रतिभाम्भोषिविरश्चिः सचिव प्रणीः । गम्भीरिमपदं श्रीमान् , धीवरैः परितो वृतः ।। ॥ २५|| ऋषभस्व मिनश्चैत्यं, सत्यकारं शिवश्रियः । मन्त्रिणा निर्मितं तेन, तत्र चित्रीयितामरम् ॥२६।। आगच्छन्नन्यदा भूमास्तदालोकनको
तुकाधनेश्वरमहेभ्यस्य, पुरष्ठस्य पनि ॥२७॥ दृष्ट्वा महोत्सवश्रेणी, प्रीणिताखिलमार्गणाम् । पप्रच्छ सचिवं केन, हेतुनाऽत्र महो महान् ! १॥२८॥ मन्त्र्युवाच विभो! पुत्र जन्माभूदस्य वेश्मनि । जायते स्वजनानन्दी, तेनात्रायं महोत्सवः ॥२९॥ नरेन्द्रोऽथ जिनेन्द्रस्य, चैत्यं चन्द्रा
शुनिर्मलम् । दृष्ट्वा दृष्टिफलं लेभे, बोधिबीजं च हर्षतः ।। ३० ॥ नमस्कृत्य जिनेन्द्रस्य, प्रतिमा रत्ननिर्मिताम् । तत्र भक्तिपवित्रात्मा, वेश्मा| गान्नृपतिस्ततः ॥३१॥ द्वितीयेऽथ दिने श्रुत्वा, पुनस्तत्रैव भूपतिः। अकस्मात्स्वजनश्रेणिं शोकाक्रन्दपरम्पराम् ॥३२॥ उवाच सचिवं कस्माद्, दुस्सहः करुणध्वनिः । सोऽप्याख्यत्स सुतः स्वामिन्नामशेषोऽजनि क्षणात् ॥ ३३ ॥ अपुत्रस्य ततः श्रेष्ठिपुङ्गवस्य गृहेऽधुना । निर्भरै सन्ति शोकात जना क्रन्दन्त्युरस्तुदाः ॥ ३४॥ निशम्येति वचस्तस्प, राजा संवेगपूरितः । अनित्योऽयं भवाभोगः, सर्वो हि ध्यातवान् हृदि ॥ ३५ ॥ तस्मिन्नवसरे तत्र, श्रीधनेश्वरसूग्यः । आययुर्जगदम्भोजराजीराजीवबन्धवः ३६। मुनीन्द्रास्तानरेन्द्रोऽथ, नमस्कतु तदाऽगमत् । तदने गुरुभिर्धर्मदेशनां निर्ममे यथा ॥ ३७ ॥
भोगे रोगभयं सुख क्षयभयं वितेऽमिभूभृद्भय, माने म्लानिभयं जये रिपुभयं वंशे कयोषिद्भयम् । दासे स्वामिभयं गुणे खलभयं देहे कृता
॥६९॥
५ वैश्रमणः १ मृतः
८ पुरोत्तमस्य.
६ बुद्धिशालिभिः २ जाताः सन्ति,
७ आश्चर्य गमिता अमरा येन. ३ भवविस्तारः
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196