Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 148
________________ विंशति स्थान पञ्चदर्श स्थानके नरवाहननृपदृष्टान्तः ॥७१॥ क्रूरचेतसा ॥ ७७ ॥ परं राजर्षिणा तेन, संविभागवत निजम्। न मुक्तं सर्वशक्त्या हि, विनयं तन्वता गुरा ॥ ७८ ॥ तद्भाव तादृशं ज्ञात्वा, संविभागे विपद्यपि । प्रशान्तामा पुरः साक्षादभूदद्भुतवैभवः ७९ ॥ ततः सुधामयीं वृष्टिं, तस्योपरि व्यधादसौ। शशाम तत्क्षणादेव, तत्कृता तद्वयुर्व्यथा ॥ ८० ॥ ततः प्रणम्य राजर्षि, सुरः सूरि त्यजिज्ञपत् । संविभागवतस्थैर्यात् , किं फलं प्राप्तवानयम् ॥ ८१ ॥ स आख्यत्तीर्थ- कृरकर्म, बबन्धे साधुनाऽमुना। ततः सोऽपि निज धाम, जगाम नतिपूर्वकम् ॥ ८२ ॥ माराध्य तादृशं साधुसंविभागवतं पुनः । राजर्षिरपि देवोऽभूदच्युताख्ये त्रिविष्टपे ॥ ८३ ॥ ततश्युतो विदेहोभूषणं दूषणोज्झितः । भावी तीर्थकरः श्रीमान्, नरवाहनभूपतिः ॥ ८४ ॥ श्रुत्वोत वृत्तं नरवाह नस्य, भूपस्य तीर्थकरशर्मसारम् । भवत्या मुनीनां श्रुतशीलभानां, सृजन्तु भव्याः ! किल संविभागम् ॥ ८३ ॥ इति श्रीपञ्चदशमस्थानके पात्रदानोपरि नरवाइनकथानकं संपूर्णम् ॥ ॥अथ षोडशस्थानकव्याख्या विधीयते ॥ तत्राईदाचार्योपाध्यायसाधुबालवृद्धग्लानतपस्विचैत्य श्रीश्रमणसधादिषु सम्यग्दर्शनपूतात्मना मुनिना सुश्रावण या विशुद्धाशयपूर्व वैयावृत्त्यं विधेयं. यतः*-वेयावच्चं नियं, करेह उत्तम गुणे धारताणं । सव्वं किर पडिवाई, वेयावचं अपडिवाई ॥ १ ॥ पडिभग्गस्स मयस्स य नासइ चरणं सुअं अगुणणाए । न हु वेयावच्चकय, सुहोदयं नासए कम्मं ॥ २॥ वैयावृत्यं मनःशुद्धया, वैयावृत्यं नित्यं कुरुतोत्तमगुणान्धारयताम् । सर्व किल प्रतिपाति वैयावृत्यमप्रतिपाति । १ । प्रतिभनस्य मृतस्य च नश्यति परणं श्रुतमगुणनया। नैव वैयावृत्यकृतं शुभोदय नश्यति कर्म । २। .................." ........ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196