Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 147
________________ संयमी भवे। सम्यकारण सा ग्री, कार्य:सद्धौ हि साधनम् । ५८॥ यथ लब्धान्नापानाद्यैरनिन्द्यैः सर्वसाधुषु । संविभागं विधायैव. शेष भोक्तव्यमात्मना ॥५१॥ गुरोगिराऽथ राजर्षिः, स जग्राहे त्यभिग्रहम्। असंविभागिनः सिद्धिर्यतो नैव मुनेर्भवेत् ॥६०॥ य.:-मैक्षांशदानं भिक्षुभ्यो, यद्भिक्षोरनवद्यकम् । जिनस्तदानमवक, धर्मे मुख्य प्रगीयते ॥३१॥ अविभागिनो गच्छवासिनो नोदरंभरेः। जगदे जगदेकाच्यनाष्टकस्यापि निवृतिः ॥६२॥ इति । निविशेषं ततस्तस्य, गच्छवासिषु साधुषु । संविभागं मनःशुड्या, कुर्वतः प्रतिवासरम् ॥६३॥ प्रशंसा त्रिदशेश्चक्र, चमरेन्द्रस्य संसदि । विनाऽमुं संविभागेऽस्ति, न मुनिः कोऽपि तत्परः ॥६॥ साधुरूपं विनिर्माय, मायया दययोज्झितः । सुरः सुवेलनामाऽऽगान्निर्मातुं तसरीक्षणम् ।। ६५ । नैषेधिविधायासौ, तत्र तावद्वभुक्षितः । कच्छनीति राजपिरपि श्रीपुरपत्तने ॥ ६६ ॥ विहृत्य भक्तपानादि, समायात उपानयम् । विशुद्धं रद्ददौ मायासाधचे श्रद्धयाऽखिलम् ।। ६७॥ यावन्नवीनमानीय, भक्तादि मुनिसत्तमः । गुरुभ्यो विधिनाऽऽलोच्य, पारणाय निवि. टवान् ।। ६८॥ निर्ममे वेदना तावत्तस्य देहेऽतिदुस्सहा । साधोर्मायाविना तेन, निविवेकेन नाकिना ॥ ६९ ॥ युग्मम् । विज्ञाय वेदनावेगमङ्गे तस्य महामुनेः । गुरवो विदधुः खेदं, मानसे मुनिभिः सगम् ।। ७० ॥ गुर्वदिष्टं ततो वैद्योपदिष्टं भैषजं जवात् । प्रायोग्यं तस्य राजर्षेगनीतमनगारिभिः ॥ ७१ ।। राजर्षि व गृह्णाति, कथमप्यौषधं हि तत् । विज्ञप्तं च व्यधाद्भक्त्या, गुरूणामिति साजालेः ॥ ७२ ।। कस्मैचन सुपात्राय, पुण्यगात्राय साधये । अदत्त्वा भैषज नैव, मम कत्तुं हि युज्यते ॥७३॥ संविभागवतं स्वामिन् !, प्राणान्ते न त्यजाम्यहम् । अवश्य नश्वरस्यास्य, शरीरस्य कृतेऽधुना ॥ ७४ ॥ संविभागं सुखाभोगनिदानं मुनिप्वन्वहम् । धन्या एव वितन्वन्ति, दशधा धर्मधारिषु ॥ ४५ ॥ संविभागवतो | जज्ञे, बाहुनामा मुनीश्वरः । भरतो भरतक्षेत्रे, सार्वभौमाग्रणीनृपः॥७६॥ तदाधिकाधिका तस्व, शरीरे वेदनाऽजनि । भसुरेण कृता तेन, कृतान्त १ जिनकल्पिकादेः in Education Internal For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196