Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 145
________________ पञ्चदेश स्थानके पात्रापाविचा वार्शति- क्षीणमोह यथाख्यातचारित्रगुणभूषितम् । रत्नपात्रोपमं पात्रं, पाहुः सर्वोत्तमं बुधाः ॥ ८ ॥ सम्यग्ज्ञानक्रियोपेतं, प्रशान्तमनगारिणम् । लाभा- स्थान 18 लामसमस्वान्तं, स्वर्णपात्रोपमं जगुः ॥ ९ ॥ सम्पदर्शनसंशुद्धद्वादशवतभूषिताः । रूप्यपात्रोपमा भेजुः, सर्वेऽपि गृहमेधिनः ॥१०॥ चतुर्थे ये गुणस्थाने, विशुद्ध सर्वदा स्थिताः । ते श्रेणिक इवाख्यातास्ताम्रपात्रोपमाः सताम् ॥ ११ ॥ मृदादिपात्रतुरुपश्च, मिथ्यादृष्टे र्जनोअखिलः। ॥६९॥ | गुणेन केनचिद्युक्तो, धर्ममार्गानुसारिणा ॥ १२ ॥ सदा पश्चाश्रबासक्ता, अजिताक्षा मदोद्धताः । अपात्राणि भवन्त्यत्र, तत्त्वमार्गपराङ्मुखाः 4॥१३॥ परं ये प्राणिनो वीनाः, क्षुत्पिपासादिपीडिताः । दातव्यं कृपया तेषु, यथाशक्ति विवेकिना ॥१४॥ तथा-उत्तमपत्तं साहू मज्झिमपतं तु सायया भणिया । अविस्यसम्मछिी जहन्नपत्तं मुणेयव्वं ॥ १५॥ अन्यत्राप्युक्तं-मिथ्या दृष्टि सहस्रेषु, बरमेको घणुवती । अणुवतिसहस्रेषु, वरमेको महाव्रती ॥१६॥ महाबतिसहस्रेषु, वरमेको जिनाधिपः । जिनाधिसमं पात्रं, न भूतं न भविष्यति ॥१७|| इति । ज्ञानाभयसुपात्रादिभेदैनमनेकधा । तथापि पात्रदानेनाधिकारोऽत्र निवेदितः ।। १८ ॥ वस्तुतो यतयः सर्वसावद्यारम्भवर्जकाः । सर्वोत्तमतया पात्रं, निगदन्ति मनीषिणः ॥१९।। सहोधिज्ञानचारित्रतपोभिर्विमहात्मनाम् । मुनीनां संविभागं यो, विशुद्धैरनपानः॥२०॥ विधत्ते प्रत्यहं भक्त्या, नरवाहन पवत् । तीर्थकृत्पदवी प्राप्य,मोदतेऽसौ शिवश्रिया।२१। तथाहि:-देशः कलिङ्गनामास्ति, भरतक्षेत्रभूषणम्। प्रजास्वीतिरनीतिश्च, यस्मिन्नान्नैव विश्रुने ॥ २२ ॥ काञ्चनाचलबत्तत्र, पुरं काञ्चनमित्यभूत् सन्नन्दनैश्रियोपेतं, सुवर्णस्थि तपेशलम् ॥ २३ ॥ तत्रासीत्सीरभृतेजा, राजा श्रीनरवाहनः । __ + उत्तमपात्रं साधुर्मध्यमपात्रं तु श्रावका भणिताः । अविरतसम्यग्दृष्टयः, जघन्यपात्रं ज्ञातव्यम् ।। १५ ।। १ ईतय उपद्रवाः अनीतिश्च व्यसनं । २ शोभननन्दनाख्यवनलक्ष्म्या सत्पुरुषानन्दनसमृड्या च। ३ काश्चनम् शोभनवर्णश्च ४ बलदेवः । Jan Education Intemanong For Private Personel Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196