Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विंशति-161
स्थान शब्दरूपरसस्पर्शगन्धेषु विषयेष्वथा ॥४९॥ न कदाप्यभवत् तृष्णा, न मोहो न स्पृहापि च । सदैव सावधानस्य, नवसु ॥६२॥ ब्रह्मागुप्तिषु ॥५०॥ युग्मं ॥ अन्यदा तस्य राजर्षेसिवः स्वर्गिसंसदि । प्रशंसामकरोदेवं, नमस्कृतिपुरस्सरम् ॥५१॥ चन्द्र
वर्मा नरेंद्रर्षिीयाद्यतिमतल्लिका । यस्य ब्रह्ममयं वर्म, दुर्भेद्यं त्रिदशैरपि ॥ ५२ ॥ इत्याकर्ण्य वचस्तस्य, विजयो नाम निर्जरः । आगत्य भरतक्षेत्र, तत्परीक्षा व्यवादिति ॥ ५३ ॥ दिव्यं देवानावृन्दममन्दानन्दसादरम् । मिर्ममेऽवयेमेतेन, नर्मकर्ममनोरमम् ॥ ५४ ॥ तत्कलाकुशलं दिव्यैर्हावभावैर्नवैर्न वैः । क्षोभयामास राजर्षि, गृहीतप्रतिमं वने ॥ ५५ ॥ आत्मारामैकविश्राम, स्वान्तं तस्य महात्मनः । दुर्वातैरिव तैः क्षुब्ध, न पर मेरुमध्यवत् ॥ ५६ ॥ ततस्तुष्टमनाः स्पष्टभक्तिभृदमृताशनः । चकारेति स्तुति तस्य, सद्भूतगुणगर्भिताम् ॥ ५७॥ दानवीरास्तपोवीराः, विद्यावीराः परे पुनः । तृणवत्सुलभाः सन्ति, ब्रह्मचारी सुदुर्लभः | ॥ ५८ ॥ यतः-अलाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वगात्राणि विदारयन्ति । कृच्छ्राणि चित्राणि समाचरन्ति, मारारिवीर नई विरला जयन्ति ॥ ५९॥ मत्तेभकुम्भदलने भुवि सन्ति शूराः, केचित् प्रचण्डमृगराजववे प्रसक्ताः । किंतु ब्रवीमि भवतो बलिनः पुरस्तात्, कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६० ॥ इति ॥ गुरुन्नत्वा ततो नाकी, पृष्टवानिति विस्मितः । शीललीलायितैरेतैः, किं प्राप्तं साधुना फलम् ? ॥ ६१ ॥ गुरुराख्यत् सुरपृष्ट !, तीर्थकृत्कर्म निर्गलम् । राजर्षिणाऽमुना लेमे, शीललीलोज्ज्वलात्मना । ॥ ६२॥ भन या राजर्षिमानम्य, ततो नाकी दिवं ययो । सोऽप्यासीत् क्रमतो ब्रह्मलोके त्रिदशपुङ्मयः ॥ ६३ ॥ ततश्च्युत्वा जिनो भावी, विदेहे विश्ववत्सलः । विजये पुष्कलावत्यां, चन्द्रवर्मा यतीश्वरः ॥ ६४ ॥ इत्यं लसच्छीलमहानुभावं, ये द्वादशं
भी0000-00-0ISETOGHERB0000000000001000ROR
Jan Education Intematon
For Private
Personel Use Only

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196