Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 131
________________ स्थानकमाश्रयन्ति । ते चन्द्रवर्मेव जिनेन्द्रलक्ष्मीमासाद्य नियोदयमाप्नुवन्ति ॥ ६५ ॥ इति द्वादशस्थानके श्रीचन्द्रवर्मनरेन्द्रकथानकं समाप्तम् ॥ . अथ त्रयोदशस्थानकाधिकारः, तत्र निरुपमतमशमरसाम्भोधिमग्नमनसा मुनिना सदा शुभध्यानं विधेयं, यतः--क्षणे क्षणे शुभध्यानं, विधातव्यं लवे लवे । समतायां स्वमारोप्य, प्रमादपरिवर्जनाः ॥ १ ॥ दुरन्तदुःखपरम्परानिमित्तमातरौद्रध्यानद्वयं परित्यज्य समग्रश्रेयःपरम्पराहेतुभूते धर्मध्यानशुलध्यानरूपे शुभध्याने मनो विधेय. यतः--+ अट्टणं तिरियगई, रुद्दज्झाणेण गम्मए निरयं । धम्मेण देवलाए, सिद्धिगई सुक्कझाणेणं ।। तलक्षणं यथा--सद्दाइविसयगिको, सद्धम्मपरंमुहो पमायपरो। जिणमयमणविक्खेतो, वट्टइ अद्भृमि झाणमि ॥ ३ ॥ परवसणं अभिनिदिय, निरविक्खो निरदओ निरणुताबो । हरिसिज्जइ कयपाबो, रुदज्झाणोवगयचित्तो॥४॥ जिणसाहगुणकित्तणपसंसणा दाणविणयसंपुण्णो । सुअसीलसंयमरओ, धम्मज्झाणी मुणेयन्यो ॥५॥ अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणेहिं जेहिं, सुक्कज्झाणं समारुहइ ॥ ६ ॥ चतुर्धा तु शुभ___+ आर्तेन तिर्यग्गतिः रौद्रध्यानेन गच्छति नरकम् । धर्मेण देवलोके, सिद्धिगतिः शुक्लध्यानेन ॥ २॥ शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरः । जिनमतमनपेक्षमाणो वर्तते आते ध्याने ॥३॥ परव्यसनमभिनन्दयिता निरपेक्षो निर्दयो निरनुतापः। हृष्यति कृतपापो रौद्रध्यानोपगतचित्तः ॥ ४ ॥ जिनसाधुगुणोत्कीर्तनप्रशंसनः दानविनयसंपूर्णः । श्रुतशीलसंयमरतः धर्मध्यानी ज्ञातव्यः ॥ ५ ॥ अथ शान्तिमार्दवावमुक्तयो जिनमते प्रधानाः । आलम्बनैयः शुक्लध्यान समारोहति ॥ ६ ॥ ॥६२॥ Jan Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196