Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
पण्डितेभ्यः सुभाषितम् । अनृतं इतकारेभ्यः, स्त्रीभ्यः शिक्षेच्च कैतवम् ।। ४१ ॥ प्रतिध्वनिविधायिन्या, सुधासोदश्या गिरा ।। तदये विदधे धर्मदेशनां श्रीगुरुस्तदा ।। ४२ ॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सन् ॥ ४३ ॥ येन प्रभुस्वजनवैभवदेहगेहे, चिन्तातुरेण सुकृतं न कृतं कदाचित् । वैवाहिकव्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ॥ ४४ ॥ आदित्यस्य गतागतरहरहः संक्षीयते जीवित, व्यापारबहुभारकर्मगुरुमिः कालो न विज्ञायते । दृष्णा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४५ ॥ विषयाः पञ्च निद्राश्च, चतस्रो विकथास्तथा । कषायाः षोडश द्वेधा, मद्यं चेति जिनोदितैः ॥ ४६ ॥ द्वारात्रिंशतोत्सितं, प्रमादं हन्ति यो रिपुम । सोऽत्र मगधवेश्येव, लभते विजयध्वजम् ॥४७॥ युग्मं। अमूद्राजगृहे पुण्यलक्ष्मीलीलागृहे पुरे । वेश्या मगधसेनाख्या, विख्याता रूपसंपदा ॥ ४८ ॥ अन्या विज्ञाननृत्यादिकलानां कुलमन्दिरम् । सुरेन्द्रसुन्दरीतल्या, नाना मगधसुन्दरी ॥ ४९ ॥ परस्परं तयो रूपसौन्दर्याखर्वगर्वयोः । निजानेककलाम्यासे, विवादोऽभूदिवानिशम् ॥ ५० ॥ ततो भूपादिमिः प्रोचे, तयोर्दामिभृतयोः । दर्शयतां कलां स्वां स्वां, संसदः पुरतोऽधुना ॥५१॥ ततो मगधसेना स्वं, गीतनृत्यादिकौशलम् । संसदोऽदर्शयत्तस्या, विस्मयो नाभवत्परम् ।। ५२ ॥ सर्वाङ्गाद्भुतसौभाग्या, कलां दर्शयितुं निजाम् । रङ्गमण्डपमायासीत्ततो मगधसुन्दरी ॥ ५३ ॥ रत्नवर्णाचलङ्कारस्फारोदारवपु:श्रियम् । उत्फुल्ललोचनः कस्को, नापश्यद्विस्मयेन ताम् ? ॥ ५४ ॥ विषमिश्रमहासचिसंयुतायां तु तद्भुवि । कर्णिकारनुपुष्पाणि, न्यग्मुखानि दुराशया ॥ ५५ ॥ कलिकाः सहकाराणां, तेषामुपरि सर्वतः । मोचिता गुरुणा स्वेन, तया मगधसेनया ॥५६॥ विमुच्य कर्णिकागणि, सौरम्यनितान्यपि । पतन्ती प्रमरणिं,
అనంతరం తన కు అనుమత
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196