Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 66
________________ विंशति 113011 ग्रहणं नानुज्ञातं यतः -- + दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे पावसमणत्ति वुच्च ॥ १७ ॥ विग विगईभीओ, विगइगयं जो अ भुंजए साहू । विगई विगइसहावा, विगई विगई बला नेइ ॥ १८ ॥ सुश्रावकाणां शक्तौ पर्वणि विकृतिवर्जनं, शेषकालं नियतविकृतिग्रहणं च वाच्यं यतः * जहा दवग्गी पउवणे वणे, समारुओ नोवसमं उवेइ । एवंदि - यग्गीवि पयामभोइगो, न बंभयारिस्स हियाय कप्पइ ॥ १९ ॥ कायक्लेशः पुनर्वीरासनादिरूपः, यतः + वीरासणउक्कुडुअआसलोआइओ अ विन्नेओ । कायकिले सो संसारवासनिय उत्ति ॥ २० ॥ वीरासणाइस गुणा कायनिरोहो दया य जीवेसु । परलोअमई य तहा, बहुमाणो चेव अन्नेसिं ॥ २१ ॥ तथा-- आसनेन रुजं हन्ति, प्राणायामेन पातकम् । प्रत्याहारेण योगीन्द्रो, विकारं हन्ति मानसम् ॥ २२ ॥ अथ संलीनता - इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्धा, यतः -- इंदियकसायजोए, पडच्च संलीणया + दुग्धदधिनी विकृती आहारयति अभीक्ष्णम् । अरतश्च तपःकर्मणि पापभ्रमण इत्युच्यते ||१७|| विकृति विगतिभीतो विकृतिगतं यस्तु भुङ्क्ते साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगतिं बलान्नयति ॥ १८ ॥ • यथा दवाग्निः प्रचुरेन्धने वने समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनः न ब्रह्मचारिणो हिताय कल्पते ॥ १९ ॥ + वीरासनोत्कटुकासन लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिवेदहेतुरिति ॥ २० वीरासनादिषु गुणा: कायनिरोधो दया व जीपेषु । परलोकपतिश्च तथा बहुमान एवान्येषाम् ॥ २२ ॥ * इन्द्रियकषाययोगान् प्रतीत्य संलीनता मुणितव्या । तथैव विविक्ताचर्या प्रज्ञप्ता वीतरागैः ||२३|| स्पर्शनेन्द्रियदोषेण गतशूकरत्वं यान्ति जीवाः । जिह्वालोलो व्याघ्रः घ्राणवशात् रुर्पजातिषु ||२४|| नयनेन्द्रियेण पतङ्गा भवन्ति मृगाः परं श्रवणदोषेण । एते पञ्चापि निधनं व्रजन्ति पञ्चेन्द्रियैः पुनः ॥२९॥ Jain Education International For Private & Personal Use Only स्थान० www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196