Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 64
________________ विंशतिन करोड थिरचित्तो। आउमि पहुप्पंते वियाणि नवरि गीयत्यो ॥५॥ चत्तारि विचित्ताई, विगइनिज्जूहियाइ चत्तारि । इत्या-1: स्थान दियुक्त्या क्रियमाणं निक्वातं, इङ्गितप्रदेशे मरणमिजितमरणं, एतच्चतुर्विधाहारपरित्यागरूपं चाणिक्यर येव, यतः- इंगियदेसमि ॥२९॥ सया, चउविहाहारचायनिष्फन्नं । उच्चत्तणाइजुत्तं तं णेयं इंगिणीमरणं ॥ ६॥ भक्तपरिज्ञा त्रिविधचतुर्विधाहारत्यागादिभे दैरनेकथा, यतः- भत्तपरिणाणसणं, तिविहाहाराइचायनिष्फणं । सप्पडिक्कम नियमा, जहासमाहिं विणिदिळं ॥ ७ ।। अथोनोदरता द्रव्यभावाभ्यां द्विप्रकारा, तवाद्या उपकरणभक्तपानादिविषया, तत्रोपकरणोनोदरता जिनकल्पिकमुन्यादानां, न पुनरन्येषां, उपकरणाभावे समग्रसंयमाभावात्. यतः- जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जठ्ठा, धारति परिहरंति य ॥८॥ जं वइ उवयारे, उबगरणं तंपि होइ उबगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ ९॥ भक्तपानोनोदरता निजाहारपानादूनाहारग्रहणेन ज्ञातव्या, यथा-'बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अठ्ठावीसं भवे कवला ॥१०॥ कालाण य परिमाणं कुक्कुडिअंडप्पमाणमित्तं तु । जो वा अविगि यवयणो, कवलं निक्खिवइ * इङ्गितदेशे सदा चतुर्विधाहारत्यागनिप्पन्नम् । उद्वर्तनादियुक्तं तज्ज्ञेयमिङ्गिनीमरणम् ॥६॥ - भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिप्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥७॥ यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोच्छनम् । तदपि संयमलजार्थं धारयन्ति परिहरन्ति (उपभुञ्जते) च ॥ ८॥ यद्वर्त्तते उपकारे उपकरणं तदेव भवत्युपकरणम् । अतिरेक अधिकरणमयतोऽयत परिहरन् ।॥९॥ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिः भवेयुः कवलः ॥ १० ॥ कवलानां च प्रमाणं कुक्कट्याटकममाणमात्रं तु । यो वा अविनवनः कवलं निक्षिपति विधानः ॥ ११ ॥ Jain Education International For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196