Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
॥१३६॥
Jain Education Inter
""
इति शुभाशयवानेव प्रतिपद्यते । फलमपि च वैमानिकतामुक्तिलक्षणं त्रयस्यापि समानम् । तथा चोक्तम्- “ एवं पच्चक्खाणं, पाऊण सुविहिश्रो सम्मं । वेमाणियो य देवो, हवेज अहवावि सिज्झिज्जा ॥१॥" तथाऽपि विशिष्टविशिष्टतरविशिष्टतधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि – भक्तपरिज्ञामरणमार्थिकादीनामप्यस्ति । यत उक्तम्'सव्वा अजयो, सव्वेऽविय पढमसंघयणवञ्जा | सन्वेऽवि देसविरया, पच्चक्खाण उ मरंति ||१|| " अत्र हि भक्तप्रत्याख्यानं भक्तपरिज्ञेोक्तम् । इंगिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिका निषेधोऽप्यत एवावसीयते, पादपोपगमनं तु वा विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराच संहनिनामेवैतत् । उक्तं हि - " पढमंमिश्र संघयणे, वट्टते सेलकुड्डसामाणे । तेसिंपि च बुच्छेओ चोदसपुब्बीण वोच्छेए ।। १ ।। " इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहरूयाम् || | ३६५ प्रतौ १०१ पत्रे ।। १० ।।
केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यत्सत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम्-
तीवितासि साहूयं समीचे गहिया दिक्खा कयमुव्वयनामा तवसंजमं कुणमाणी विहरइ । श्रीनव मोत्तराध्ययनवृत्तौ चतुर्दशसहरु ३६५ प्रतौ १४२ पत्रे ॥ ११ ॥
अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तिभिर्बोध्यमानानपि योगोद्वहनमश्रदधतः कांश्विदेवानांप्रियान् वीच्य
For Private & Personal Use Only
रत्नाकरः
।। १३६ ।।
www.jainelibrary.org

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416