Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
। इति श्रीभगवाकरएलाकत्यका तक्रादि च पा
पवडति ? गोयमा ! उड्डेवि पवडति अहेवि पवडति तिरिएवि पवडति । वृत्तिर्यथा-'अत्थि' इत्यादि, सदा-सर्वदा 'समियं'
ति सपरिमाणं न बादराप्कायवदपरिमितमपि, अथवा 'सदा 'त्ति सर्व षु समितं ' ति रात्रौ दिवसस्य च पूर्वापरयो A प्रहरयोः तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमन्पत्वं चावसेयमिति । यदाह-" पढमचरिमाउ सिसिरे, गिम्हे अद्धं
तु तासि वञ्जित्ता । पायं ठवे सिणे हाइ, रक्खणट्ठा पवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत् , स्नेहादिरक्षणार्थायेति । सूक्ष्मस्नेहकाय इति-अप्कायविशेष इत्यर्थः । इति श्रीभगवतीप्रथमशतकषष्ठोद्देशके ॥ ४७ ॥
त्रिविधाहारे जलमेव कन्पते, तत्रापि फुकानीरं सीकरीकर्पूरएलाकत्थकखदिरचूर्णकसेबकपाटलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखंडादिस्वाद्यतया द्राक्षशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते, उक्तं च नागपुरीयगच्छप्रत्याख्यानभाष्ये-दक्खापाणाईयं, पाणं तह साइमं गुडाईयं । पढियं सुअंमि तहवि हु, तित्तीजणगं तु नायरियं । इति श्राद्धविधौ ।। ४८॥
वासासु सगदियोवरि, पन्नरसदिणोवरिं च हेमंते । जायइ य सचित्तं से, गिम्हे मासोवरिं लोणं ॥ इति न्यवहारनियुक्तौ ॥ ४६॥
ननु इत्थं तावत्सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्तेत्याह-तित्थकराइयपूध, दहणमेण वावि कजेण । सुअसामाइयलंभो, होइ अभव्वस्स गंठिमि ॥” इति विशेषावश्यके ॥ ५० ॥
अभिप्रायस्तूभयत्रापि सुगम एव । अथ केचित्साध्वीनां पृथग्विहारमुचितं मन्यन्ते, अपरे तु गृहस्थैः सह साध्वीनां
ग Jain Education International
For Private Personel Use Only
"www.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416