Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्यङ्गुलमेकं प्रासुका, अल्पकठिना त्वङ्गुलचतुष्कं प्रासुका, अकठिनाऽङ्गुलाष्टकम् , वासोर्वी चाऽधिकापि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुंडहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्विस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि | द्वादशवर्षशून्ये मलाघभावात्सर्वा सचित्ता चीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, दीरवृक्षाणां मधुरत्वेनाप्यायकत्वात् , क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च । अन्यत्र तु जनासश्चारे छायाबहुले स्निग्धसजले उपरितनं रूपं रजो मुक्त्वा सर्वा सचिचा, कापि कापि मिश्रापि, कापि रजोऽपि सचित्तम् , यद्यतयश्चैत्ये शालायां (च) प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत्कापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्तांबुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साचित्चैवेति । दृषत्स्वप्येवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गमरिकृतपिंडविशुद्धिवृत्तौ ।
___ तथा, जस्स सचित्तरुक्खस्स हस्थिपयपमाणो पिडुलो खंधो तस्स सव्वनो जाव रयणिप्पमाणा ताव सचित्ता भूमी NI एयं आणासिद्धं ॥ इति श्रीनिशीथचूर्णौ ॥ ५२ ।। ___ अथ षष्ठारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्याम्रादीनां यथोत्पत्तिर्भवति तथा लिख्यते
खारम्माई पुक्खलसंवटुंता, जहा बहू मेहा । इय धम्मवीयहरणा, करणा य गुरूणमुवएसा ॥१॥ व्याख्या-यथा चाराम्लादयः पुष्करसंवादयश्च मेघा बीजहरणा बीजकरणाश्च स्युः । तत्र चारमेषाम्लमेघाग्निमेघविषमेघाशनिमेषा युगा
Jain Education
anal
For Private & Personel Use Only
T
www.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416