Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ साइमं जाव पडिलाभेमाणस्स किं कजति ? गोयमा ! बहुयरा से निजरा कजइ" । इत्यादि भगवतीसूत्रं सङ्गच्छते । अस्यां च शङ्कायां विचार्यमाणायां विशेष(जिन)प्रासादाद्यपि अकर्त्तव्यमापद्येत । अलं वा युक्तिविस्तरेण । उक्तमपि पूर्वसूरिभिः फलपुष्पपत्रादिविशिष्टसामय्या साधर्मिकवात्सन्यम् । यथा-" तं अत्थं तं च सामत्थं, तं विनाणं सुउत्तमं । साहम्मियाण कजंमि, जं वच्चंति सुसावया ॥१॥ अन्ननदेसाउ समागयाणं, अन्ननजाईउ समुन्भवाणं । साहम्मियाणं गुणसुट्ठियाणं, तित्थंकराणं वयणे ठियाणं ॥२॥ वत्थन्नपाणासणखाइमेहिं, पुप्फेहिं पत्तेहिं य सप्फलेहिं ।सुसावयाणं करणिजमेयं, कयं तु जम्हा भरहाहिवेणं ॥३॥ वजाउहस्स रामेण, जहा वच्छल्लयं कयं । ससत्तिअणुरूवं तु, तहा वच्छल्लयं करे ॥४॥ साहम्मियाण वच्छल्लं, एवं अन्नं वियाहियं । धम्मट्ठाणेसु सीयंतं, सव्वभावेण चोयए ॥२०६ ।। इति श्रीश्रावकदिनकृत्ये ॥ ८ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकरीहीरविजयसूरि शिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयनाम्नी वेला समाता ॥ अनेकसिद्धान्तविचाररत्न-रम्ये गुरूपासनमार्गलम्ये । विचाररत्नाकरनामशास्त्रे, प्राप्ता समाप्तिं रसरम्यवेला॥ १॥ ecomeERRORSEEDOCOM अथ प्रशस्तिःयस्योदग्रसमग्रसम्पदुदधेरैरूप्यरत्नोद्भवाः, प्राकाराः कपिशीर्षमण्डलमिषादङ्गीकृतोद्भाविकाः। निर्यदीधितिदीपिकाभिरभितः पश्यन्ति मोहायरीन् , गर्जन्तः सुरदुन्दुभिध्वनिमिषाच्चश्चत्पताकाकराः ॥१॥ Jain Education Intel For Private Personal Use Only

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416