Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
रत्नाकरः
॥२०॥
श्रीमद्वारपरंपरासुरलता सन्तापितां सागरैः, क्षारोमिप्रकरानुकास्थिचनव्यालोक्य येनामुना । कृत्वा वैजयपक्षमंडपमिमां तत्राधिरोप्यादरात् , प्रौढाकारि तथा यथा जगदिमां तुष्टं फलैः सेवते ॥ १७॥ अष्टभिरर्थतः कुलकम्
तदनु मनुजमान्योऽनन्यसामान्यभाग्यस्त्रिभुवनगुरुपट्टे सूरिशको बभूव ।
विजयिविजयसेनः फेनपिंडावदातः, प्रसृमरवरकीर्तिमूर्तिमान् पुण्यराशिः ॥१८॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , मर्वचोणिरुहः क्षणादपि तथा निर्मुलमुन्मलितः। भूपाकब्बरसंसदि स्ववचनयुक्तिप्रथापेशलै-माद्यद्वन्धुरसिन्धुरोधुरकरैरम्भोजमाला यथा ।। १६ ॥ तत्पट्टाभ्रमुकान्तसुन्दरशिरःशृङ्गारवास्तोष्पतिः, षट्तर्कोदधिमन्दरः स्मरजयी चारित्रिचूडामणिः । चञ्चच्चन्द्रकुलाब्धिचन्द्रसदृशश्चन्द्रोज्ज्वलश्रीयशाः, स श्रीमान् विजयप्रयुक्ततिलकः सूरीश्वरः सोऽभवत् ॥ २० ॥ यः श्रीमरिवरः समत्वमदधद्धाजिष्णुना जिष्णुना, लक्ष्मीदवकटाक्षपात्रमतनुप्रद्युम्नसम्पादकः। दधे येन जिनाधिराजवचनश्रेणीधरित्री ध्रुवम् , दर्पान्धोरगघोरसागरजलैरामाव्यमाना बलात् ॥ २१ ॥ तत्पट्टाधिपतिः क्षितीशततिभिः स्तुत्यक्रमाम्भोरुहः, सूरिश्रेणिशिरोमणिः स विजयानन्दः क्षमामृद्धिभुः। स्वच्छश्रीस्तपगच्छराज्यमखिलं शास्ति प्ररास्ताभिध-स्तीर्थाधीशपदारविन्दविलसद्भक्तिर्विमुक्तिप्रियः ॥ २२ ॥
॥२०॥
Jain Education Interne
For Private & Personel Use Only
allaw.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416