Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दश्यां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः। यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-"अट्ठमछट्ठचउत्थं, संवत्सरचाउमासपक्खेसु ।" इत्याद्यागमविरोधः। यत्र चतुर्दशी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र चतुर्दशी । तथा हि-"अट्ठमी चउद्दसीसु उववासकरणं" इति पाक्षिकचूौँ । 'सो अ अट्ठमीचउद्दसीसु उववासं करेइ' इत्यावश्यकचूौँ । 'चउत्थछट्ठट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य' त्ति व्यवहारभाष्यपीठे। अट्ठमी चउद्दसी नाणपंचमी चउमास' इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च-" पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं, इत्यादि व्याख्यायां वृत्तौ चूर्णौ पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसवत्सरिके तु पूर्व पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणतः चतुर्दशीचतुर्योः क्रियते । प्रामाणिकं चैतत् , सर्वसम्मतत्वात् । उक्तं च कन्पभाष्यादौ-"असढेण समाइन्न, कत्थइ केणई असावजंन निवारिअमन्नेहि, बहुमणुमयमेयमायरियं ॥१॥" तीर्थोद्गारादावपि-“सालाहणेण रना, संघाएसेण कारिप्रो भयवं ? । पजोसवणचउत्थी, चाउम्मासं च चोदसिए ॥ १ ॥ चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ॥२॥" | अत्र चाधिकविशेषार्थिना पूज्यश्रीकुलमण्डनसूरिप्रणीतविचारामृतसङ्गाहोऽवगाहनीयः । इति श्राइविधौ पर्वकृत्याधिकारे ७६ पत्रे ॥ ५५ ॥
एतेनैव च ये पञ्चम्यां पर्युषणां कुर्वन्ति तेऽपि परास्ता द्रष्टव्याः। “नक्षत्रेषु समग्रेषु, भ्रष्टतेजस्सु भाखतः। यावदो
For Private Personal Use Only
in Education Intematon
alww.jainelibrary.org

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416