Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
रत्नाकरः
॥१७॥
तं तं भावं परिणमेति तावं च णं तस्स जीवस्स अंते अंतकिरिया भवति ? हंता जाव भवति, से केणद्वेणं भंते ! जाव भवति? मंडियपुत्ता! जावं च णं से जीवे सया समियं णो एयइ जाव णो परिणमति तावं च णं से जीवे नो प्रारंभइ नो सारंभइ नो समारंभइ नो आरंभे वट्टइ नो सारंभे वहइ नो समारंभे वट्टइ अणारंभमाणे असारंभमाणे असमारंभमाणे आरंभे अवट्टमाणे सारंभे अवट्टमाणे समारंभे अवमाणे बहूणं पाणाणं वहणं भूयाणं बहूर्ण जीवाणं बहूणं सत्ताणं अदुक्खावणयाए जाव अपरियावणाए वह । इति । वृत्तिर्यथा--'जीवेणं' इत्यादि इह जीवग्रहणेऽपि सयोग एवासी ग्राह्यः, अयोगस्यैजनादेरसम्भवात् । 'सदा' नित्यं समियं ' ति सप्रमाणं ' एयइ 'त्ति एजते-कम्पते ' एजृ कम्पने' इति वचनात् 'वेयइ 'त्ति व्येजते-विविधं कम्पते 'चलइ 'त्ति स्थानान्तरं गच्छति 'फंदइ'त्ति स्पन्दते-किञ्चिचलति 'स्पन्दि किश्चिञ्चलने' इति वचनात् । अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्यो 'घट्टा 'त्ति सर्वदिक्षु चलति पदार्थान्तरं वा स्पृशति 'खुब्भइति क्षुभ्यति पृथिवीं प्रविशति चोभयति वा पृथिवीं बिभेति वा 'उदीरइ 'त्ति प्राबल्येन प्रेरयति पदार्थान्तरं प्रतिपादयति वा । शेषक्रियाभेदसङ्ग्रहार्थमाह-तं तं भावं परिणमइ ' त्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणगमनादिकपरिणामं यातीत्यर्थः । एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं न तु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति। 'तस्स जीवस्स अंते' त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा 'आरंभइ' त्ति प्रारभते पृथिव्यादीनुपद्रवयति । ' सारंभइ' ति संरभते तेषु विनाशसङ्कल्पं करोति । ' समारभइ ' त्ति समारभते तानेव परितापयति । आह च-" संकप्पो संरंभो, परितापकरो भवे समारंभो । आरंभो उद्दवमओ, सव्वनयाणं विसुद्धाणं ॥" इदं च क्रियाक्रियावतोः कथश्चिदभेद इत्यभिधानाय तयोः
॥१७॥
Jain Education in
H
ona
For Private & Personel Use Only
W
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416