Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तासामशीत्यारूपकं विंशत्या वराटकैः काकिणिरित्यर्थः । तथा विरलिका नाम द्विसरसूत्रपटी सा साधूनां न कन्पते, दुःप्रेच्य त्वात् । इति कल्पवृत्तौ द्वितीयखंडे १२३ पत्रे ॥ ६० ॥
जो भइ नत्थि धम्मो, न य सामइयं न चैव य वयाई । सो समणसंघवज्झो, कायव्वो समणसंघेण ॥ २ ॥ इति श्री तीर्थोद्गालिकप्रकीर्णके ॥ ६१ ॥ अभिप्रायस्तु स्पष्ट एव ।
स्थेनापि सह केवली विहरतीत्यचराणि लिख्यन्ते
निवि अट्टमयट्ठाणे, सोसियकसाए जिइंदिए । विहरिजा ते सद्धिं तु छउमत्थेयवि केवली ॥ ४२ ॥ इति गच्छाचारप्रकीर्णके ॥ ६२ ॥
द्वाविंशतेः परीषाणां मध्ये उष्णाः के ? शीतलाथ के ? इत्यभिप्रायों लिख्यते
66
इत्थ सकारपरीसहाय, दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होंति नायव्वा ॥ १ ॥ निर्युक्तौ ॥ ६३ ॥
समन्ताद्विस्तृतपुष्पप्रकरे समवसरणे साधूनां तिष्ठतां कथं न सचित्ते सङ्घट्टदोष इति शङ्कानिरासो लिख्यतेपुष्पवृष्टिरत्राहुः परे - कथमम्लान पुष्पप्रकरोपरि सर्वथा सच्चित्तसङ्घट्टनादिविरतानां यतीनामवस्थानादि युज्यते । अत्र केचित् प्रेरयन्ति-साध्ववस्थानस्थाने देवा न किरन्तीति । अन्ये त्वाहुः - नैतदेवम्, प्रयोजनेऽन्यत्रापि साधूनां गमनादिरपि सम्भवात् । केवलं विकुर्वितत्वात्तानि सचित्तानि न सम्भवन्ति । अन्ये त्वाद्दुः-न विकुर्वितान्येव तानि, जलजस्थलजानामपि
Jain Education International
For Private & Personal Use Only
"9 इत्याचाराङ्ग
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416