Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रत्नाकर
विचार || दयस्तावत् , प्रातःसन्ध्या प्रजायते ॥ १॥ अर्के स्तमिते यावनक्षत्राणि नमस्तले । द्वित्राणि नैव वीक्षन्ते, तावत्सायं
| विदुर्बुधाः ॥२॥" इति श्राद्धविधौ ॥ ५६ ॥ ॥१७॥
। नागवल्लीदलेषु च निरन्तरं जलक्लेदादिना नीलीकुन्थ्वण्डकादिविराधना भूयसी ततस्तानि पापभीरवो रात्रौ न व्यापारयन्ति येऽपि व्यापारयन्ति तेऽपि सम्यन्दिवा संशोध्यैव । ब्रह्मचारिणा तु विशिष्य तानि त्याज्यानि, कामाङ्गत्वात्तेषाम् । प्रत्येकसचित्तेऽप्येकस्मिन् फलादावसङ्ख्यजीवविराधनासम्भवः । यदागमः-"जं भणियं पजत्तगनिस्साए वकमतंऽपज्जत्ता जत्थेगो पज्जत्तो तत्थ असंखा अपज्जत्ता"। बादरैकेन्द्रियेष्वेवमुक्तम् सूक्ष्मे तु यत्रैकोऽपर्याप्तस्तत्र तन्निश्रया नियमादसङ्ख्थेयाः पर्याप्ताः स्युरित्याचाराङ्गवृत्त्यादावुक्तम् । इति श्राद्धविधौ ॥ ५७ ॥ अभिप्रायस्तु स्पष्ट एव ।
अधिकोपधिधारी साधुन भवतीति ये वदन्ति तदवबोधाय लिख्यते
तत्र स्थविरकल्पे जघन्यतोऽपि चतुर्दशोपकरणान्येव । उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपस्वी बालग्लानान् प्रतीत्य यावत्संयमहेतुर्द्विगुणोऽप्यधिको वा उपधिरवगन्तव्यः । इति श्री निशीथचूर्णाद्यागमे ॥ ५८॥
तथा-"मुनजुनं पुण तिविहं, जहन्नयं मज्झिमं च उक्कोसं । जहनं अद्वारसगं, सयसाहस्सं च उक्कोसं ॥१॥" एतद्गाथोक्तं त्रिविधप्रमाणमपि वस्त्रं साधूनां ग्रहीतुं न कन्पते, किं त्वष्टादशरूपकमानान्न्यूनमूल्यं कल्पते साधूनाम् । इति स्थानाङ्गवृत्तौ ॥ ५९॥ ___ रूपकमानमनेकार्थावचूर्णौ त्वेवमुक्तमस्ति--चतुर्भिर्वराटकैगंडकः, तेषां पञ्चविंशत्या पणः, तच्चतुर्थोऽशः काकिणिः
॥१८॥
Jan Education Intern
For Private Personal Use Only
aw.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416