Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
॥१८६॥
विचार- न्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्त्तन्ते । पुष्करावर्त्तमेष क्षीरमेघघृतमेषामृतमेघरसमेघाः पुनः कन्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम् - " तदा च विरसा मेघाः, चारमेघाम्ल मेघकाः । विषाग्न्यशनिमेघाश्र, वर्षिष्यन्त्यात्मसन्निभम् ॥ १ ॥ येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वरः शिरोऽर्त्तिरन्येऽपि मनुष्याणां महामयाः || २ || दुःखं स्थास्यन्ति तिर्यश्वो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणचयः ॥ ३ ॥ " अपि च'तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयिष्यति ॥ ४ ॥ तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृत मेघारख्यः, औषध्यादि करिष्यति ॥ ५ ॥ पृथ्वादीनां रसकर्त्ता, रसमेवश्च पञ्चमः । पञ्चत्रिंशहिना वृष्टिर्भाविनी सौम्य ! दुर्दिना || ६ || " इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ।। ५२ ।।
66
अथ प्रतिक्रमणे कस्मिन् समये कर्त्तव्ये तल्लिख्यते -
एषां कालस्तूत्सर्गेणैवमुक्तः । श्रद्धनिबुड्डे सूरे, सुत्तं कति गीत्था | इय वयणपमाणेणं, देवसियावस्सए कालो ।। १ ।। रात्रिकस्य चैवम् — आवस्सयस्स समए, निद्दामुहं चयंति आयरिया । तह तं कुणति जह दस, पडिलेहाणंतरं सूरो || १ || अपवादतस्तु दैवसिकं दिवसतृतीयप्रहरादर्द्धरात्रं यावत् । योगशास्त्रवृचौ तु मध्याह्नादारम्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि — "उग्घाडपोरिसिं जा राइयमावस्सयस्स चुन्नीए ववहाराभिप्पाया भत पुण जाव पुरिम " । इति श्राद्धविधी द्वितीयप्रकाशे ७६ पत्रे ॥ ५४ ॥
अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा
Jain Education vtional
For Private & Personal Use Only
रत्नाकर
॥ १८६॥
www.jainelibrary.org

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416