Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ विचार- ॥१८८ पुष्पाणां तत्र प्रकीर्णत्वात् । यदागमः-" विंटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारी । पयरति समंतेणं, दसद्धवन्नं कुसुम- रत्नाकर वासं ॥" परमत्र बहुश्रुता एवं समादधते-यथा निरुपमाऽचिन्त्याहत्प्रभावादेव योजनमात्रे क्षेत्रेऽपरिमितामयादिसञ्चसम्मवेऽपि न परस्परमाबाधा काचित् तथा पुष्पाणामपि तेषामुपरि सञ्चरिष्णौ स्थाष्णौ च मुन्यादिलोके । तत्त्वं तु केवलिनो विदन्ति । इति श्रीप्रवचनसारोद्धारैकोनचत्वारिंशद्वारे ॥ ६४॥ स्त्रियाः संभोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं । हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि । अन्यथोपवासाचाम्लादेर्वपुरभ्यङ्गगडुकरम्बवन्धनादिनापि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरसम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् । इति श्राद्धविधौ ।। ६५॥ अशुद्धैःशुद्धर्वाऽशनपानभेषजादिभिर्लानस्य प्रतिचरणं कर्त्तव्यम् । विशिष्य चाचार्योपाध्यायादीनामित्यभिप्रायो लिख्यते सम्प्रति 'गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं' इति त्रिंशदुत्तरशततमं द्वारमाह-" जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे वारसवासा, अट्ठारस भिक्खुणो मासा ॥ ६६ ॥" यावज्जीवमाजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषाषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः।अयमर्थः-शुद्धरशुद्धश्च तैर्यावजीवं ते प्रतिजागरणीयाः साधुश्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च, तथा वृषभे-उपाध्यायादिके द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः । एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् ॥१८ शुबैराधाकर्मादि । वसहे बारसवासा, बारमालयं कालं' इति त्रिंश Jain Education Internal For Private & Personel Use Only lalww.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416