Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
॥ १८४ ॥
तिपुरुषपरिमाणा गच्छा भवेयुः । किमुक्तं भवति । एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य समुदायरूपत्वात्, तस्य त्रयाणामधस्तादभावादिति । तत ऊर्द्ध ये चतुःपञ्चप्रभृतिपुरुषसङ्ख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्टपरिमाणं न प्राप्नोति । किं पुनस्तत् १ इतिचेदत यह 'सहस्सबत्तीसई उसभसेणे ति । द्वात्रिंशत्सहस्राएयेकस्मिन् गच्छे उत्कृष्टं साधूनां परिमाणं यथा श्री ऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्य । इति श्रीबृहत्कल्पप्रथमखंडे १६५ पत्रे ॥ ४४ ॥
अथ साधूनां तरोरघो विदुत्सर्गः कर्त्तुं न कन्पते, इत्यक्षराणि लिख्यन्ते
सच्चित्तरुक्खमूले, उच्चारादि आचरेउ जो भिक्खु । सो आणा अणवत्थं, विराहणं श्रद्विमादीहिं ॥ १ ॥ थंडिल्लसति अद्धाण, रोधते संम्भमे भयासते । दुब्बलगहणगिलाणे, वोसिरणं होइ जयणाए || २ || इति निशीथभाष्ये पञ्चमोद्देशके ।। ४५|| पञ्चप आराध्यत्वे हेतुर्लिख्यते
भयवं ! बीयपमुहासु पंचसु तिहीसु विहियं धम्माट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ, जह्मा एयासु पाएं जीवो परभवाउयं समजिइ । इति श्रीमहानिशीथे ।। ४६ ।
अथ दिवसेsपि प्रथमचरम चतुर्घटिकयोर्बहिः पात्रादि न स्थाप्यं, बहिर्न गन्तव्यं यतस्तदा सूक्ष्मः स्नेहकायः प्रपतति इति लिख्यते-
अत्थि णं भंते ! सदा समितं सुहुमे सिणेहकाए पवडति ? हंता अस्थि । से भंते! किं उड्डुं पवडति ? अहे पवडइ तिरिए
Jain Education International
For Private & Personal Use Only
रत्नाकर
॥ १८४॥
www.jainelibrary.org

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416