Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार- ॥१८॥
वचूर्णौ ॥ ३६॥
अथ ये केचन पौषधे भोजनं न स्वीकुर्वते, तेषामेव पूर्वजानां वाक्यं यथा--
"जो पुण आहारपोसहो देसो पुसे पच्चक्खाणे तीरीए खमासमणदुगेण मुहपत्तिं पडिलेहिय खमासमणेण वंदिन भणइ इच्छाकारेण संदिसह भत्तपाणं पारावेह पोरिसिं पुरिमड्ढे चउब्विहारं एकासणं निम्वियं आयंबिलं वा जा कावि कालवेला तीए पडिलेहियनमुक्कारपुब्वगं अरत्तदुट्ठो भुंजइ । इति श्रीजिनवल्लभारिकृतपौषधविधिप्रकरणे ॥ ४० ॥
उपधानपौषधेऽयं विधिः, अयमिति चेद्धालचेष्टितं त्यज्यतां पौषधत्वस्य तत्रापि तुल्यत्वात् ।
अथोत्सर्गतस्तावत्साधूनां यत्र चतुर्मासकस्थितास्तत्र मासद्वयं यावदुपकरणं ग्रहीतुं न कल्पतेऽपि तथा हि-अथ d चतुर्मासकानन्तरं कारणमपेक्ष्य न निर्गच्छन्ति ततो मासद्वयमध्ये गृह्णीयात्, तदेव दर्शयति
गच्छे सबालवुड्डे, असई परिहर दिवड्डमासं तु । पणतीसा पणवीसा, पन्नरस दसेव इकं च ॥१॥ सबालवृद्धे गच्छे वस्त्राभावे शीतं सोहुमसमर्थे सार्द्धमासं परिहर परिवर्जय, परिहत्य च तत ऊर्ध्व गृहीयात् । अथ सार्द्धमासमपि परिहर्जुमशक्कस्ततः पञ्चत्रिंशतं दिनानि परिहर अथैवमपि गच्छो न संस्तरति ततः पञ्चविंशतिदिनानि, तथाऽप्यशक्तौ पञ्चदशदिनानि, तथाऽप्यशक्तौ दशदिनानि, तथाऽप्यसामर्थ्ये एकमपि दिनं परिहर, इति सङ्ग्रहगाथासमासार्थः। इति श्रीबृहत्कन्पवृत्तौ । तृतीयखंडे तृतीयोद्देशके ॥४१॥
चउद्दस दस य अभिने, नियमा सम्मं तु सेसए भयणा। यस्य चतुर्दशपूणि दशपूर्वाणि अभिन्नानि परिपूर्णानि सन्ति, ॥१३॥
S
For Private Personal Use Only
www.jainelibrary.org
Jain Education Internandes

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416