Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 354
________________ रत्नाकरः विचार- ॥१७॥ ॥ १॥ पासत्थाईणं पुण, भणिओ उट्ठावणाविही सयो । दिसिबंधो तो नियमा, अह जइ सुस्सावगो कोई ॥२॥ संथार- गपव्वजं, पडिवजइ तस्स जिणगिहाईसु । पव्वजाविहि सन्चो, काययो नेव उद्दवणा ॥३॥ जइ पुण भत्तपरिन्नं, पडिवाइ सावगो ससम्मत्तो । नवकारपुव्वयं पढमाणुव्वयं समुच्चरइ ॥ ४ ॥ इति श्रीपाराधनापताकायाम् ॥ ४॥ तथा भक्तपरिज्ञायामपि जइ सोवि सव्वविरई कयाणुराओ विसुद्धमणकाो । छिन्नसयणाणुरायो, विसयकसाया विरत्तो य ॥१॥ संथारगपव्यजं, पडिवञ्जइ सोवि नियमनिरवजं । सव्वविरइप्पहाणं, सामइयचरितमारुहइ ॥२॥ गाथा ३२ । ३३ ॥ अथ साधुभिः प्रायो लेपद्वस्तु न ग्राह्यमित्यक्षराणि लिख्यन्ते चउलहुयं लहइ मुणी, लित्ते दहिमाइलित्तकरमत्ते । छड्डियमिह पुढवाईसु, अणंतरपरंपरंति दुहा ॥ ६१ ।। इह दधिक्षीरघृततैलतीमनादिद्रव्यस्य यस्य लेपः करभाजनादौ लगति तल्लेपकृत् लिप्तमुच्यते, तच्च कारणं विना न ग्राह्यम् । यदाह" चित्तव्यमलेवकडं, लेवकडे मा हु पच्छकम्माइ । न य रसगेहिपसंगो, न य भुत्ते बंभपीडा य । इह साधुना सदैवालेपकृद्वल्लचणककुन्माषशुष्कौदनादि गृहीतव्यम् ।मा भूवन् लेपकृति ग्राह्यमाणे पश्चात्कर्मादयो दोषाः-दध्यादिलिप्तहस्तादिक्षालनादिरूपाः । न च सदैवालेपद्वहणे रसगृद्धिप्रसङ्गो-रसाम्यवहारलाम्पट्यवृद्धिप्रसक्तिः । न च तादृशे भुक्ते ब्रह्मपीडा-ब्रह्मव्रतस्य बाधा । तादृशस्य नीरसाहारस्य दर्पोत्पादकत्वाभावात् । अत्राह-नोदकः-ननु यदि लेपकृद्रहणे पश्चात्कर्मप्रभृतयो दोषा भवन्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधु क्ताम् । एवं सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह- ॥१७१।। Jain Educaton Inter For Private & Personel Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416