Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
॥१७३॥
थकल्पस्वरूपं किञ्चिल्लिख्यते
उत्ता कप्पतिप्पे ति । आयुक्ता उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः १ कल्पश्च पश्च कल्पनेपौ तयोः, तत्र कल्पो-भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कन्पसप्तकरूपः, विशेषतस्तु जघन्य मध्यमोत्कृष्टभेदेन त्रिधा, कथम्? ओदनमण्डकयवक्षो दकुल्माषराजमुद्गचवलकच वलिकावृत्तचण कसामान्यचणक निष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कन्पत्रयरूपो जघन्यः । शाकपेयायवागूकङ्गकोद्रवौदनराद्ध मुद्गदान्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पों पात्रस्य मध्ये, ततो द्वौ बहिः; तत एकः सर्वत्रेति कम्पपञ्चकरूपो मध्यमः । तथा दुग्धदधिचैरेयीतैलघृतगुडपान कादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो ततो द्वौ सर्वत्रेति कन्पसप्तकरूप उत्कृष्टः । इति वृद्धवादः । हस्ते तु मणिबन्धं यावत्कन्पो देय इति, त्रेपो- प्रपानादिक्षालनलक्षणः, अत्र किश्चिनिशीथसूत्र चतुर्थोद्देशकगतं लिख्यते - जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवण भूमि पडिलेइ न पडिलेहंतं वा सातिजति । अस्य चूर्णि :- साणुप्पाओ णाम चउन्भागावसेसचरिमा तीए उच्चारपासवणभूमी पडलेहिया ।। १ ।। जे भिक्खु वा भिक्खुणी वा तो उच्चारपासवणभूमीओ पडिले ग पडिलेहंतं वा सातिजति । जे भिक्खू वा भिक्खुखी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिट्ठवह परिद्वर्वतं वा सातिञ्जइ । अस्य चूर्णि : रणिष्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरइ तस्स मासलहुं आणादिया य दोसा, वित्थरायामेणं, थंडिलं जं भवे रयणिमेत्तं चउरंगुलमोगाढं, जहन्नयं तं तु विच्छिन्नं ॥ १ ॥ वित्थारो - पोहत्तं प्रयामो- दिग्वत्तणं रयणी - हत्थो तम्मा
Jain Education International
For Private & Personal Use Only
रत्नाकरः
॥१७३॥
www.jainelibrary.org

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416