Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 365
________________ पदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिद्दोषः । तथा च तेषां ग्रन्थः-इह तित्थे अपरिमाणा पइन्नगा पइमगसामिअपरिमाणतणओ, किं तु इह सुत्चे पत्तेयबुद्धपणीयं पइसगं भाणियव्वं । कम्हा जम्हा पइमगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरइ इति, भणियं 'पत्तेयबुद्धावि तत्तिया चेव 'त्ति | चोयग आह-नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए । आयरिओ आह-तित्थगरपणीयसासणपडिवनत्तणो तस्स सीसा हवंति ॥ अन्ये पुनरेवमाहुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात्प्रत्येकबुद्धानामभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति । ' से तं ' इत्यादि, तदेतत्कालिकम् , तदेतदावश्यकव्यतिरिक्तमिति ॥ १३५ ॥ इति श्रीगच्छाचारप्रकीर्णकावचूर्णौ । ३४ । पत्रे ॥ १४ ॥ ____उत्कृष्टा चैत्यवन्दना ऐर्यापथिकीप्रतिक्रमणपूर्विकैव भवति । जघन्यमध्यमे तु चैत्यवन्दने ऐर्यापथिकीप्रतिक्रमणमन्तरेणाऽपि भवतः । इति प्रवचनसारोद्धारे चैत्यवन्दनद्वारवृत्तौ ॥ १५ ॥ अथ साधर्मिकवात्सल्यप्रभावनाऽक्षराणि लिख्यन्तेनिस्संकिय १, निकंखिय २, निन्वितिगिच्छा ३, अमृढदिट्ठी य ४। उववूह ५ थिरीकरणे ६, वच्छल ७, पभावणे ८, अट्ठ ॥ ३२ ॥ शङ्कितं-देशसर्वात्मकं, तदभावो निःशङ्कितम् १, काडिन्त-मन्यान्यदर्शनग्रहात्मकं, तदभावो निष्कासितम् २, विचिकित्सा-फलं प्रतिसन्देहस्तदभावो विदो-विज्ञास्ते च तत्त्वतः साधव एव तज्जुगुप्सा वा तदभावो निर्विचिकित्सितं, निर्विजुगुप्सां वा ३, आपत्वात्सूत्र एवं पाठः, अमूढा-ऋद्धिमत्कुतीर्थिकदर्शनेऽप्यवगीतमस्मदर्शनमिति मोहरहिता चासौ दृष्टिश्च-बुद्धिरूपा अमूढदृष्टिः ४, स च चतुर्विधोऽप्ययमान्तर आचारः। बाह्यं त्वाह-उपवृंहणा-गुणवतां स्तुतिः ५, in due an o ma For Private & Personal Use Only "www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416