Book Title: Vichar Ratnakar
Author(s): Kirtivijay, Dansuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
विचार
शुद्धिव
॥१७॥
च लौकिक
मोतिथौ ।
उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनाऽपि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽपि उपवासादौ । रत्नाकर दन्तकाष्ठादि विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये"प्रतिपदर्शषष्ठीषु, मध्यान्ते नवमीतिथौ । सातिदिवसे प्राप्ते, न कुर्याद्दन्तधावनम् ॥ १॥ उपवासे तथा श्राद्धे, न कुयोंदन्तधावनम् । दन्तानां काष्ठसंयोगो, हन्ति सप्तकुलानि वै ॥२॥” इति श्राद्धविधौ ॥ २१॥
तथाऽन्यतीर्थिका हि पश्चामृतमध्ये मधु गणयन्ति, श्रावकैस्तु तत्स्थाने इक्षुरसो ज्ञेय इति लिख्यते-ततो घृते १ क्षुरस २ दुग्ध ३ दधि ४ सुगन्धिजलैः ५ पञ्चामृतस्नात्रम् । इति श्राद्धविधौ ॥२॥
अथ भगवतोऽङ्गे तिलककरणानुक्रमो लिख्यते--
ततः सुयत्नवालककुश्चिकां व्यापार्य प्रक्षाल्याङ्गरूक्षणद्वयेन निर्जलतामापाद्याङ्ग्रिजानुकरांसेषु मुनि पूजा यथाक्रममित्युक्तेर्वक्ष्यमाणतया सृष्ट्या नवाङ्गेषु श्रीचन्दनादिनाऽर्चयेत् । केऽप्याहुः-पूर्व भाले तिलकं कृत्वा नवाङ्गपूजा कार्या। जिनप्रभमूरिकृतपूजाविधौ तु -“सरससुरहिचन्दणेण देवस्स दाहिणजाणु१ दाहिणखंधर निडाल३ वामखंध६ वामजाणु५ लक्खणेसु पंचसु हिअएण वा सह छस्सु वा अंगेसु पूर्य" । इति श्राद्धविधौ ॥ २३ ॥
तथा स्वगृहचैत्यढौकितचोक्षपूीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम्, नापि चैत्ये स्वयमारोप्यम्, किं तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत्, अन्यथा मुधा जनप्रशंसादिदोषः। गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नार्ण्यम्, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, | H॥१७॥
Jain Education re
a l
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416